SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ नद्यथा-मदग्नादिध्रवाऽनुपथ । तथाहि सामगंपगयात्पग्न उपशान्नमाहे न भवान, तनः प्रनिपाने च भवति, नामा गादिः, तत्यानमप्राप्तस्य पुनग्नादिः, वाचवावभव्ययत्यापेक्षया । शपकथण्यां पुननिवृनिकरणादायाः मंग्येयतमे भाग वशिष्ट पनि म्त्यानाडत्रिकक्षयात परतः सूक्ष्मपरायगुणस्थानकचरमयमयं यावत् पविधदर्शनावरणीयसत्कर्माण क्षदिदानावग्णायचतथ्य वक्षन्नम्नस्मिन दर्शनावणचतुष्क पटकं संक्रमयन्ति । इमावपि संक्रमपनद्यही माद्यधवा, कादाचित्कवान । अतः पातु न संक्रमो नापि पतद्ग्रहत्वमिति । सम्प्रति वेदनायगोत्रयाः संक्रमपतद्ग्रहत्वधानप्रतिपादनार्थमाह-'अन्नयररिंग' इत्यादि । वेदनीय गात्र चा न्यतरस्यां प्रकृता बध्यमानायामन्यतरावध्यमाना प्रकृतिः संक्रामति । तेन या यत्र संक्रामति सा तस्याः पतद्ग्रहः, इतरा न संक्रमस्थानम् । तत्र सातबन्धकानां मिथ्यादृष्टिप्रभृतीनां सूक्ष्मसंपरायपर्यन्तानां सातामातमत्कर्मणां सातवेदनीयं पतद्ग्रहः, असातं संक्रमस्थानम् । असातबन्धकानां पुनर्मिध्यादृष्टिप्रभृतीनां प्रमत्तगयनपर्यन्तानां मातासातसत्कर्मणां अमातवेदनीय पनद्ग्रहः, सानवेदनीयं तु संक्रमस्थानम् । इमौ च सातासातरूपी संक्रमपतद्ग्रहाँ सायधुवा, भूयो भूयः परावृत्त्य भावात् । तथा मिथ्याष्टिप्रमृ तीनां सूक्ष्मसंपरायपर्यन्तानामुच्चगोत्रबन्धकानामुच्चनीचैर्गोत्रसत्कर्मणामुचेगोत्रं पत्तद्ग्रहः, नीचैगोत्रं तु संक्रमम्यानम् । नीचत्रिवधरश कानां तु मिथ्यादृष्टिमासादनानामुच्चनीचैर्गोत्रसत्कर्मणां नीचेोत्रं पतद्ग्रहः, उच्चैोत्रं तु संक्रम्यमाणं संक्रमस्थानम् । इमावप्युच्चगावनी गोत्ररूपी संक्रमपतद्ग्रही प्रागिन साद्यधुवौ भावनीयौ ॥९॥ उ०)-द्वितीये दर्शनावरणीये नवकपटकचतुष्केषु नवकं संक्रामति पदकं च चतसृषु प्रकृतिषु। तथा च दर्शनावरणे नवकपटकचतुष्कलक्षणानि वीण्येव सत्तास्थानानि, त्रीण्येव वन्धस्थानानि पतगृहस्थानानि च, द्वे च संक्रमस्थाने-नवकं पदकं चेति फलितम् । तत्र नवक NGOTSAGESGes
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy