SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः SEDICIRCRACKe अण्णयरस्स पडिग्गहे । इदाणिं सायाबंधगाणं मिच्छट्टिीप्पभिति जाव सुहुमरागो सातासातकम्मंसिताणं है। | सायपडिग्गहे असातं संकमति । इयाणिं असातबंधगाणं मिच्छद्दिटिप्पभिति जाव पमत्तसंजतो सातासात-1 संक्रमकरणे कम्मंसिताणं (अ)सातपडिग्गहे सातं संकमति । इदाणि गोयस्स सामण्णलक्खणं जहा वेयणियस्स। णीया-1 प्रकृतिसंगोयस्स उच्चागोए संकमो जहा असातस्स साते संकमो । इयाणिं णीयागोयबंधगाणं मिच्छादिट्ठीसासायणाणं क्रमः। | णीयउच्चागोयसंतकमिसी(मंसि)ताणं णीयागोयस्स पडिग्गहे उच्चागोतं संकमति ॥९॥ | (मलय०) सम्प्रति दर्शनावरणीयस्य संक्रमपतद्ग्रहत्वस्थानप्रतिपादनार्थमाह-'नवगति-'द्वितीये' दर्शनावरणीये नवकषद्कचतु-| केषु नवकं संक्रामति, षट्कं च चतसृषु प्रकृतिषु । तेनेह द्वे संक्रमस्थाने, तद्यथा-नवकं पदकं च । त्रीणि पतद्ग्रहस्थानानि, | तद्यथा-नवकं पदकं चतुष्कं च । तत्र नवकरूपे पतद्ग्रहे मिथ्यादृष्टयः सासादनाश्च नवविधदर्शनावरणीयबन्धका नवकमपि संक्रमयन्ति । अयं च नवकरूपः पतग्रहः साद्यादिरूपतया चतुष्प्रकारः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-सम्यग्मिथ्यादृष्टयादिगु-IA णस्थानेषु न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावभव्यभव्यापेक्षया । तथा सम्यग्मिथ्यादृष्टिगुणस्थानकादारभ्यापूर्वकरणस्य संख्येयतमं भागं यावन्नवविधदर्शनावणीयसत्कर्माणः पद्विधदर्शनावरणीयब- | न्धकाः षट्के नवकं संक्रमयन्ति । अयं तु पदकरूपः पतद्ग्रहः साद्यध्रुवः, कादाचित्कत्वात् । तथाऽपूर्वकरणस्य संख्येयतमे भागे निद्राप्रचलयोबन्धव्यवच्छेदे तत ऊर्ध्वं मूक्ष्मसंपरायगुणस्थानकचरमसमयं यावदुपशमश्रेण्यां नवविधदर्शनावरणीयसत्कर्माणश्चतुर्विधदर्शनावरणीयबन्धकाश्चतुष्के नवकं संक्रमयन्ति । अयमपि च चतुष्करूपः पतद्ग्रहः साद्यधुवः, कदाचिद्भावात् । नवकरूपः संक्रमश्चतुष्प्रकारः, CARDIOHDINGDOMCGS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy