________________
मह- पदमांनम' का
प्रथमप्रकजानाकामानासतमयसम्मान बनानापाना
न
चपकन्यामा जन्माया गत म्यान चति । इमान कमवतरह पाना माचादिक पता नाका लगानि पहना माहगुणग्यान नया मानान, ननः पारपान च पर समयामाग, नत्थानाधाम पुनपनादी, वायव्यमा पार
हाणि दरिमणावरणीयम दाण्डि मंकमठाणाणि नवविहानबरच, निगिण पदग्गहापाणि---- नवगच्छकर उके णवगं हवं च चउसु विड्यम्मि ! अन्नगरम्मि अन्नयरातिय वेषणीयगोपसु ॥ १.
(चु०)-वविह छव्विहं चउव्विहं चेति।नत्य विहपडिग्गही मिच्छदिट्ठीसामायणमम्मदिट्टीण णवविहबंधगाणं णवविहं णवविहपडिग्गहे संकमति । इदाणि छबिहपडिग्गहेसम्भामिच्छदिट्टीप्पभित्ति जाव अपवकरणद्वाए संग्वज्जइतो भागो णवविहसंतकम्मसियाणं णवविहं छविहे पडिग्गहे संकमेति । इदाणि चउबिहपडिग्गहे अपुवकरणस्म णिहापयलाणं बंधवोच्छेदाउ उवरि आरद्रं जाव सुहमरागस्स चरिमो समतो ताव णवविहसंतकम्मंसिताणं णवविहं चउविहपडिग्गहे संकमति, अणिअहिअद्धाए य [असंखेज्जभागावसेसाए थीणगीद्वितियखविए छव्विहसंतकम्मंसिताणं जाव सुहुमग्ववगस्स चरिमो समतो चउविहं बंधमाणाणं चउ-५ विहपडिगहे छव्विहं संकमति । इयाणिं वेयणिजस्स अण्णयरं अण्णयरे बज्झमाणंमि संकमति, अण्णयरं