SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Sel माह-'पगईठाणे' त्ति । यथैकैकस्याः प्रकृतेः पतद्ग्रहत्वं संक्रमश्च साद्यादिरूप उक्तस्तथा प्रकृतिस्थानेष्वपि बोद्धव्यः । द्वित्रादीनां च कर्मप्रकृतिः प्रकृतीनां समुदायः प्रकृतिस्थानम् । तत्र प्रथमतो ज्ञानावरणीयस्य तत्समानवक्तव्यत्वादन्तरायस्य च संक्रमपतद्ग्रहत्वस्थानप्रतिपाद- संक्रमकरणे नार्थमाह-'पढमंतिम' इत्यादि । प्रथमप्रकृतेर्ज्ञानावरणीयस्य अन्तिमप्रकृतेरन्तरायस्य संबन्धिनीनां प्रत्येकं पञ्चानामपि प्रकृतीनां पश्च- प्रकृतिसंSN स्वपि प्रकृतिषु द्वावपि संक्रमपतद्ग्रहभावौ भवतः । एतदुक्तं भवति-ज्ञानावरणीयान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानं संक्रमे पत- क्रमः। द्ग्रहभावे च भवतीति । तो चेमी संक्रमपतद्ग्रहभावौ साधादिरूपतया चतुष्प्रकारौ । तथाहि-उपशान्तमोहगुणस्थानके तयोरभावात् , ततः प्रतिपाते च पुनः संभवाद् सादी, तत्स्थानमप्राप्तस्य पुनरनादी, ध्रुवाध्रुवता चाभव्यभव्यापेक्षया भावनीया ॥८॥ (उ०) तदेवमेकैकप्रकृतीनां संक्रमपतद्ग्रहत्वयोः साधनादिप्ररूपणा कृता । अथ प्रकृतिस्थानेषु तामतिदिशन्नाह-यथा एकैकस्याः प्रकृतेः पतद्ग्रहः संक्रमश्च साद्यादिरूपतयोक्तस्तथा प्रकृतिस्थानेष्वपि बोद्धव्यः। द्वित्रादीनां प्रकृतीनां समुदायः प्रकृतिस्थानम् । तत्रैकैकां प्रकृति बुद्धौ गृहित्वा प्रकृतिसंक्रमपतद्ग्रही यथोच्येते तथा समुदायविवक्षायां प्रकृतिस्थानसंक्रमपतद्ग्रहावपि वाच्याविति नातिविशेष इति भावः । वस्तुस्थित्या तु यदेका प्रकृतिरेकस्यां प्रकृतौ संक्रामति यथा सातमसातेऽसातं वा साते तदा प्रकृतिसंक्रमः,४ यस्यां तु संक्रामति सा प्रकृतिपतद्ग्रहः । यदा प्रभूताः प्रकृतय एकस्यां संक्रामन्ति, यथा यश की वेकस्यां शेषनामप्रकृतयः तदा प्रकृतिस्थानसंक्रमः प्रकृतिपतद्ग्रहः, यदा तु प्रभृतासु प्रकृतिष्वेका संक्रामति, यथा मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोस्तदा ॥१०॥ प्रकृतिस्थानपतद्ग्रहः प्रकृतिसंक्रमः, यदा तु प्रभूतासु प्रभूताः संक्रामन्ति तदा प्रकृतिस्थानसंक्रमः प्रकृतिस्थानपतद्ग्रह इति द्रष्ट-१५ व्यम् । इत्थं च प्रकृतिस्थानसंक्रमपतगृहयोः साद्यादिप्ररूपणामतिदेशेनैव कृत्वा प्रतिकर्म संक्रमपतद्ग्रहविषयस्थानसङ्ख्यानिरुरूपयि-1
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy