SearchBrowseAboutContactDonate
Page Preview
Page 1214
Loading...
Download File
Download File
Page Text
________________ कर्म्मप्रकृतौ सत्ता । उदओ भणितो, इयाणि संतकम्मं भन्नति । तस्स इमे अत्थाहिगारा, तं जहा भेदी सादिअणादिपरूवणा सामिति । तत्थ भेयनिरूवणत्थं भण्णति मूलुत्तरपगइगयं चव्विहं संतकम्ममवि नेयं । धुवमवणाईयं अट्ठण्हं मूलपगईणं ॥१॥ (चू० ) – 'मूलुत्तरपगतिगयं चउब्विहं संतकम्ममवि णेयं ति दुविहं संतकम्मं-मूलपगतिसंतकम्मं उत्तरपगतिसंतकम्मं च । एक्केक्कं चउव्विहं पगतिसंतकम्मं, द्वितिसंतकम्मं, अणुभागसंतकम्मं पदेससंतकम्मं च । मूलपगतिसंतकम्मं अट्ठविहं-नाणावरणाति । उत्तरपगतिसंतकम्मं अट्ठावन्नसयंविहं आभिणिबोहियनाणावर णादि । द्वितिअणुभागपदेसाणं भेओ सहाणे भन्नहित्ति । कंमतया विजमाणं दलियं संतकम्मं वुञ्चति । इयाणि सातिअणातिपरूवणा दुविहा- मूलपगतिसातियाइ उत्तरपगतिसातियाइ य । तत्थ मूलपगतीणं सादियाइपरूवणा भण्णइ - 'धुवमवणाईयं अट्ठण्हं मूलपगतीणं । मूलपगतीणं संतकम्मं तिविहं- अणादियधुवअधुवं । कहं ? धुवसंतकम्मत्तादेवादी णत्थि तम्हा अणादियं, धुवाधुवा पुव्वत्ता ॥१॥ ( मलय ० ) - तदेवमुक्त उदयः सम्प्रति सत्ताभिधानावसरः । तत्र चेमेऽर्थाधिकाराः, तद्यथा-भेदः साद्यनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदनिरूपणार्थमाह- 'मूलुत्तर' ति । सत्कर्म द्विधा - मूलप्रकृतिगतं उत्तरप्रकृतिगतं च । तत्र मूलप्रकृतिगतमष्टमकारम्, यारा ट्रायड नंत
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy