SearchBrowseAboutContactDonate
Page Preview
Page 1215
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः सत्ता ॥२७॥ साधनादिप्ररूपणा तद्यथा-ज्ञानावरणीय दर्शनावरणीयमित्यादि । उत्तरप्रकृतिगतमष्टपञ्चाशदधिकशतप्रकार, तद्यथा-मतिज्ञानावरणीयमित्यादि । पुनरेकैकं चतुर्विधम् , तद्यथा-प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म च । तदेवमुक्तो भेदः । सम्प्रति साधनादिप्ररूपणार्थमाह-'धुव'इत्यादि । अष्टानां मूलप्रकृतीनां सत्कर्म विधा, तद्यथा-ध्रुवमध्रुवमनादि च । तत्रानादित्वं सदैव भावात् । ध्रुवाध्रुवताऽभव्यभव्यापेक्षया ||१|| (उ०) तदेवमभिहित उदयः। अथ सत्ताऽभिधेया, तत्र चेमेऽर्थाधिकाराः-भेदः, साधनादिप्ररूपणा, स्वामित्वं चेति । तत्र भेदनिरूपणं तावदाह-मूलप्रकृतिगतमुत्तरप्रकृतिगतं चेति सत्कर्म द्विविधम् । तत्र मूलप्रकृतिगतमष्टप्रकारमुत्तरप्रकृतिगतं चाष्टपश्चाशदधिकशतप्रकारम् । पुनरेकैकं चतुर्विध-प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म चेति ज्ञेयम् । अथ साद्यनादिप्ररूपणां कुर्वन् मूलप्रकृतिविषयां तामाह-'धुव' इत्यादि, अष्टानां मूलप्रकृतीनां सत्कर्म त्रिधा-ध्रुवमधुवमनादि चेति । तत्रानादित्वं सदैव | भावात् । ध्रुवाध्रुवताऽभव्यभव्यापेक्षया ॥१॥ . इयाणि उत्तरपगतीणं भन्नतिदिट्ठिद्गाउग छग्गति तणुचोद्दसगं च तित्थगरमुच्चं । दुविहं पढमकसाया होंति चउद्धा तिहा सेसा ॥२॥ (चू०)-'दिद्विद्गाउग छग्गइ तणुचोद्दसगं च तित्थगरमुच्चं'ति-दिद्विगं संमत्तमीमाणि आउगाणि चत्तारि छग्गतित्ति निरयदुर्ग मणुयदुगं देवदुगं तणुचउद्दसगंति वेउब्धियआहारसत्तग नित्यकरउच्चागोयाणं एएसिं | अट्ठावीसाते कम्माणं संतकम्मं दुविहं-साति य अधुवं च । कहं ? भण्णइ-अधुवसंतकम्माओ चेव । 'पढम ॥२७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy