SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ 74 EKCG कर्मप्रकृतिः ॥४३॥ NE. | मुदयः सम्प्राप्युदयः । यत्पुनरकालप्राप्तं कर्मदलिकमुदीरणाप्रयोगेण वीर्यविशेषसंज्ञितेन समाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते | सोऽसम्प्राप्युदयः । एषव चोदीरणा । तथा चाह-या स्थितिरकालप्राप्तापि सती प्रयोगत उदीरणा प्रयोगेण संपाप्युदये पूर्वोक्तस्वरूपे / स्थित्युदीप्रक्षिप्ता सती दृश्यते केवलचक्षुषा सा स्थित्युदीरणा। एष लक्षणनिर्देशः। अधुना भेद उच्यते-'सेवीका' इत्यादि । इह यासां स्थितीनां भेदपरिकल्पना संभवति ताः पूर्वपुरुषपरिभाषया सेवीका इत्युच्यते । ताश्च द्विधा-उदीरणायाः प्रायोग्या अप्रायोग्याश्च । काः प्रायोग्याः काश्चाप्रायोग्या इति चेद् ? उच्यते-बन्धावलिकागता संक्रमावलिकागता उदयावलिकागताश्चाप्रायोग्याः 'संकमबन्धुदयुवट्ट णालिगाईणकरणाई' इतिवचनप्रामाण्यात् । शेषाश्च सर्वा अपि प्रायःप्रायोग्याः। तत्रोदये सति यासां प्रकृतीनामुत्कृष्टो बन्धः संभवति तासामुत्कर्षत आवलिकाद्विकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्या। तथाहि-उदयोत्कृष्टवन्धकानां प्रकृतीनां बन्धावलिकायामतीतायामुदयावलिकाबहिर्वतिनीः स्थितीः सर्वा अप्युदीरयति । अनुदयोत्कृष्टबन्धानां तु यथासंभवमुदीरणाप्रायोग्याः। आवलिकाद्विकहीनायाश्चो| त्कृष्टस्थितेर्यावन्तः समयास्तावन्त उदीरणायाः प्रभेदाः । तथाहि-उदयावलिकाया उपरिवर्तिनी समयमात्रा स्थितिः कस्याप्युदीरणा-| पायोग्या यस्य तावत्येव शेषीभृता तिष्ठति, एवं कस्यापि द्विसमयमात्रा, कस्यापि त्रिसमयमात्रा, एवं तावद्वाच्यं यावदावलिकाद्विकहीना कस्यापि सर्वाप्युत्कृष्टा स्थितिरिति । अक्षरयोजना त्वियं-सेवीकास्थितिभ्य-उदीरणाप्रायोग्याभ्यो, यकाभ्यो-यावतीभ्य आवलिका ।४३॥ द्विकहीनोत्कृष्टस्थितिसमयप्रमाणाभ्य इत्यर्थः, उदीरगाप्रयोगेण समाकृष्य स्थितिः संप्राप्त्युदये दीयते, तावती-तावद्भेदपमाणा | सपोदीरणा ॥२९॥ (उ०)-तदेवमुक्ता प्रकृत्युदीरणा, अथ स्थित्युदीरणाऽभिधेया । तत्र चैतेऽर्थाधिकाराः-लक्षणं, भेदः, साद्यनादिप्ररूपणा, अद्धा
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy