________________
अद्वाछेदो सामित्तमिति । तत्थ लक्वणभेयणिरूवणत्थं भण्णतिसंपत्तिए य उदए पओगओ दिस्सए उईरणा सा । सेवीकाठिइहितो जाहिंतो तत्तिगा एसा ॥२९॥
(चु०)-उदयो दुविहो-संपत्तिउदगो य असंपत्तिउदयो य । संपत्तिउदयो णाम सभावेण कालपत्तं दलितं वोदिजति, सभावोदय इत्यर्थः । असंपत्तउदयो णाम अपत्तकालियं पओगेण कालपत्तेण समं वोदिजत्ति सच्चेव ठिाउदीरणा वुच्चइ। 'संपत्तिए य उदए पओगओ दिस्सए उदीरणा सा'-जा ठिती 'पओगओ'-उदीरणापओगेण दीस्सए उदये सा ठितीउदीरणा वुच्चइ । 'सेविकाठिइहिंतोत्ति-जासिं ठितीणं विगप्पो अत्थि ता सेविकाठितिउ वुचंति, ताहे सेविकाठितिहिंतो 'जाहिंतो'त्ति-उदीरणापओगेहिंतो । के ते उदीरणापातोग्गा वा अपातोग्गा वा ? भण्णइ-आवलियागयं ण उदीरिजतित्ति एयं अपाउग्गं, आवलियातिरित्तं पातोग्गं उदीरणाए। तस्स इमा भेदा, तं जहा-समयाहियावलिया, दुगसमयाहियावलिया, एवं जाव दोहिं आवलियाहिं ऊणा उक्कोसिया ठिती उदीरणा पातोग्गा। तत्तिया एस'त्ति-तत्तिया इति भेया भणिया। जावइया ठितिभेया तावइया उदी. रणाविकप्पा इत्यर्थः ॥२९॥
(मलय०)-तदेवमुक्ता प्रकृत्युदीरणा, साम्पतं स्थित्युदीरणाभिधानावसरः, तत्र चैतेाधिकारास्तद्यथा-लक्षणं, भेदः, साधनादिप्ररूपणा, अद्धाच्छेदः, स्वामित्वं चेति । तत्र लक्षणभेदयोः प्रतिपादनार्थमाह-संपत्तिए'त्ति। इह द्विविध उदयः-सम्प्राप्युदयोऽसम्प्राप्युदयश्च। | तत्र यत्कर्मदलिकं कालपाप्तं सत् अनुभूयते स संप्राप्युदयः। तथाहि-कालक्रमेण कर्मदलिकस्योदयहेतुद्रव्यक्षेत्रादिसामग्रीसम्प्राप्तौ सत्या
STME