SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥७५॥ 222 संज्व० क्रोधोदयेन प्रथमं सं. क्रोधं वेदयमानः कोधत्रिक || भिन्नकषायोदयेन श्रेणौ विशेषः ॥ सं०मायोदयेन संज्व०मानोदयेन सं० मानं वेदयमानः क्रोधत्रिकम् (नपुं० वत्) ततो मानत्रिकम् ततो मानत्रिक (क्रोधवत ) ततो मायात्रिकम् ततो लोभत्रिकमुपशमयति ततो लोभत्रिकमुपशम० ततो मायात्रिकम् सं०मायां वेदयमानः प्रथमं क्रोधत्रिकम् ततो मानत्रिकम् ततो मायात्रिकम् ततो लोभत्रिकम् यदि नपुंसकः प्रारम्भकः प्रथमं नपुं० वेदोपशमनाप्रारम्भः ततः नपुं०स्त्रीबेदौ युगपदुपशमयति ततः स्त्रीवेदोपशान्तिः, नपुंसः १ स्थि० अवशिष्टा सं०लोभोदयेन ॥ भिन्नवेदेन श्रेणौ विशेषः ॥ ततः समयानन्तरं नपुं० वेदोपशान्तिः ततः समयानन्तरं पुंहास्य ६ कोपशमनाप्रारम्भः शेषविधिः पुंवेदवत् । संलोभं वेदयमानः प्रथमं क्रोधत्रिकम् ततो मानत्रिकम् ततो मायात्रिकम् ततो लोभकिम् यदि स्त्री प्रारम्भिका प्रथमं नपुं० वेदं० शमयति ततः स्त्रीवेदं शमयति ततः समयानन्तरं पुंवेदहास्य ६ षट्कोपशमना प्रारम्भः शेषविधिः पुंवेदवत् । यदा पुरुषः प्रारम्भकः ततो प्रथमं नपुं० वेदं शमयति ततोऽन्तर्मुहूर्त्तानन्तरं स्त्रीवेदं शमयति ततः समयानन्तरं पुंवेदहास्य ६ कोपशमनाप्रारम्भः हास्य ६ कोपशान्तिः पुं० १ स्थितिरवशिष्टा ततः पुंवेदोदयशान्तिः ततः उदयावलिका समयोनावलि काद्विकबद्धं च मुक्त्वा सर्व पुंवे दशान्तिः तत्र यस्याः प्रकृतेरुपशमो नोक्तस्तस्याः तत्स्थान एवान्तर्मुहर्त्तनोपशमो भवतीति ज्ञेयम् ॥ Sa उपशमना करणम् श्रेणेः प्रति पातक्रमः 119411
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy