________________
प्रकृतिः
॥७५॥
222
संज्व० क्रोधोदयेन
प्रथमं सं. क्रोधं वेदयमानः कोधत्रिक
|| भिन्नकषायोदयेन श्रेणौ विशेषः ॥
सं०मायोदयेन
संज्व०मानोदयेन
सं० मानं वेदयमानः क्रोधत्रिकम् (नपुं० वत्) ततो मानत्रिकम्
ततो मानत्रिक (क्रोधवत ) ततो मायात्रिकम् ततो लोभत्रिकमुपशमयति ततो लोभत्रिकमुपशम०
ततो मायात्रिकम्
सं०मायां वेदयमानः प्रथमं क्रोधत्रिकम् ततो मानत्रिकम्
ततो मायात्रिकम् ततो लोभत्रिकम्
यदि नपुंसकः प्रारम्भकः
प्रथमं नपुं० वेदोपशमनाप्रारम्भः ततः नपुं०स्त्रीबेदौ युगपदुपशमयति ततः स्त्रीवेदोपशान्तिः, नपुंसः १ स्थि० अवशिष्टा
सं०लोभोदयेन
॥ भिन्नवेदेन श्रेणौ विशेषः ॥
ततः समयानन्तरं नपुं० वेदोपशान्तिः ततः समयानन्तरं पुंहास्य ६ कोपशमनाप्रारम्भः शेषविधिः पुंवेदवत् ।
संलोभं वेदयमानः प्रथमं क्रोधत्रिकम्
ततो मानत्रिकम् ततो मायात्रिकम् ततो लोभकिम्
यदि स्त्री प्रारम्भिका प्रथमं नपुं० वेदं० शमयति ततः स्त्रीवेदं शमयति
ततः समयानन्तरं पुंवेदहास्य ६ षट्कोपशमना प्रारम्भः शेषविधिः पुंवेदवत् ।
यदा पुरुषः प्रारम्भकः
ततो
प्रथमं नपुं० वेदं शमयति ततोऽन्तर्मुहूर्त्तानन्तरं स्त्रीवेदं शमयति ततः समयानन्तरं पुंवेदहास्य ६ कोपशमनाप्रारम्भः हास्य ६ कोपशान्तिः पुं० १ स्थितिरवशिष्टा ततः पुंवेदोदयशान्तिः ततः उदयावलिका समयोनावलि काद्विकबद्धं च मुक्त्वा सर्व पुंवे दशान्तिः
तत्र यस्याः प्रकृतेरुपशमो नोक्तस्तस्याः तत्स्थान एवान्तर्मुहर्त्तनोपशमो भवतीति ज्ञेयम् ॥
Sa
उपशमना
करणम्
श्रेणेः प्रति
पातक्रमः
119411