________________
NROERIODOSHO
ग्भूत्वा कश्चिदीशानदेवो जातः, सोऽपि च तत्रातिसंक्लिष्टो भूत्वा भूयोभूयो नपुंसकवेदं बध्नाति, तदानीं च तस्य स्वभवान्तसमये | वर्तमानत्य ' वर्षवरस्य' नपुंसकवेदस्योत्कृष्टं प्रदेशसत्कर्म ॥२८॥
(उ०) --प्रतिज्ञातमेवाह-प्रागुक्तस्वरूपो गुणितकांशः सप्तमावनेरुध्धृत्य तिर्यक्षुत्पन्नः, तत्राप्यन्तर्मुहूर्त स्थित्वा मनुष्येषूत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षपणाय यः शीघ्रमुत्पद्यते तस्य सम्यमिथ्यात्वे मिथ्यात्वस्य सर्वसंक्रमेण प्रक्षेपसमये सम्यमिथ्यात्वस्योत्कृष्टप्रदेशसत्कर्मस्वामित्वं लभ्यते, तदपि सम्पमिथ्यात्वं यस्मिन् समये सर्वसंक्रमेण सम्यक्त्वे प्रक्षिपति तस्मिन् समये सम्यक्त्वस्यो|त्कृष्टप्रदेशसत्कर्मस्वामित्वम् । अक्षरयोजना त्वियम्-मिथ्यात्वे मिश्र च यथासंख्यं मिश्रे शुद्धे च शुद्धपुञ्जोदयभाविनि सम्यक्त्वे प्रक्षिप्ते सति मिश्रशुद्धयोः सम्यग्मिथ्यात्वसम्यक्त्वयोरुत्कृष्टं प्रदेशसत्कर्म भवति । तथा स एव गुणितकाशो नारकस्तिर्यग्भूत्वा कश्चिदीशानदेवो जातः, सोऽपि च तत्रातिसंक्लिष्टो भृत्वा भूयो भूयो नपुंसकवेदं बध्नाति, तदानीं तस्य भवचरमसमये वर्तमानस्य वर्षवरस्यनपुंसकवेदस्योत्कृष्ट प्रदेशसत्कर्म ॥२८॥
ईसाणे पूरित्ता णपुंसगं तो असंखवासीसु । पल्लासंखियभागेण पूरिए इत्थिवेयस्स ॥२९॥ (चू०)-ईसाणे नपुंसगवेयपुश्वपउगेण पूरित्ता ततो उव्वहित्तु लहुमेव 'असंखवासीसुत्ति-भोगभूमिगेसु | उप्पन्नो । तत्थ 'पल्लासंखियभागेण पूरिए इत्थिवेयस्सत्ति-तत्थ संकिलेसेण पलिओवमस्स असंखेजेणं कालेणं इथिवेउ पूरितो भवति, तमि समते इत्थिवेयस्स उक्कोसपदेससंतं । कहं ? भण्णइ-पढमसमते बद्धं पलिओवमस्स | असंखेजतिभागेणं अहापयत्तसंकमेण णिहाति ॥२९॥