________________
कर्मप्रकृतिः
॥५७॥
aa
GOSAV
षोऽस्तीति शेषः । तमहं वर्णयामि वर्णयिष्यामि । "वर्त्तमानसामीप्पे वर्त्तमानवद्वा" इति भविष्यति वर्त्तमाना ||२७|| मिच्छत्ते मीसम्मिय संपक्खित्तम्मि मीस सुद्धाणं । वरिसवरस्स उ ईसाणगस्स चरमम्मि समयम्मि ॥ २८ ॥ (०) - 'मिच्छत्ते मीसम्मिय संपक्वित्तम्मि मीससुद्धाणं'ति ततो उब्वद्दितु तिरिएस उबवण्णो ततो अंतोमुहत्तेण मणुएस उप्पन्नो तत्थ सम्मत्तं उप्पाएति । ततो लहुमेव खवणाए अम्भुट्टिओ जंमि समते मिच्छत्तं सम्मामिच्छत्ते सव्वसंक्रमेण संकंतं भवति तंमि समते सम्मामिच्छत्तस्स उक्कोसपदेससंतं भवति, ( जंमि समते सम्मामिच्छत्तं सम्मत्ते सव्वसंकमेण संकतं भवइ तंमि समते सम्मत्तस्स उक्कोसपदेससंतं भवति) । 'मीससुद्वाणं'ति-सम्मामिच्छत्तसम्माणं । 'वरिसवरस्स उ ईसाणगयस्स चरमंमि समयंमि' सो चेव गुणियकम्मंसिगो सव्वावासगाणि काउं ईसाणे उत्पन्नो, तत्थ संकिलेसेणं भूयो भूयो नपुंसगवेयमेव बंधति, तत्थ बहुगो पदेस णिचयो भवति, तस्स चरिमसमये वट्टमाणस्स उक्कोसपदेससंतं ||२८||
(मलय ० ) - प्रतिज्ञातमेवाह-'मिच्छत्ते 'त्ति । स प्रागभिहितस्वरूपो गुणितकर्मांशः सप्तमपृथिव्या उध्धृत्य तिर्यक्षत्पन्नः, तत्राप्यन्तर्मुह स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षपणाय शीघ्रमभ्युद्यतः । ततो यस्मिन् समये मिध्यात्वं सम्यद्मिथ्यात्वे सर्वसंक्रमेण प्रक्षिपति तस्मिन्समये सम्यमिध्यात्वस्योत्कृष्टं प्रदेशसत्कर्म । तदपि च सम्य मिथ्यात्वं यस्मिन् समये सर्वसंक्रमेण | सम्यक्त्वे प्रक्षिपति तस्मिन् समये सम्यक्त्वस्योत्कृष्टं प्रदेशसत्कर्म | अक्षरयोजना वियम्-मिथ्यात्वे मिश्रे च यथासंख्यं मिश्र सम्यक्त्वे च प्रक्षिप्ते सति तयोर्मिश्रशुद्धयोः - मिश्रसम्यक्त्वयोरुत्कृष्टं प्रदेशसत्कर्म भवति । तथा स एव गुणितकमाशी नारकस्तिर्य
WD2
सत्ता उत्कृष्टप्रदेशसत्कर्मस्वामित्वं
॥५७॥