SearchBrowseAboutContactDonate
Page Preview
Page 1274
Loading...
Download File
Download File
Page Text
________________ || संतसामित्तं च । तत्थ पुव्वं उक्कोसपदेससंतसामित्तं भण्णइ* संपुन्नगुणियकम्मो पएसउक्कस्ससंतसामी उ । तस्सेव य उप्पि विणिग्गयस्स कासिंचि वन्नेऽहं ॥२७॥ (चू०)-'संपुन्नगुणियकम्मो' त्ति-संपन्नगुणियकम्मंसिगत्तणं जस्स अस्थि सो संपन्नगुणियकम्मो 'पएस| उक्करस संतसामी उत्ति-उक्कोसपदेससामी भवति । 'तस्सेव य'त्ति-णेरतियचरमसमते वहमाणस्स सामन्नेणं सव्वकम्माण उक्कोसं पदेससंतकम्मं भवति । 'उप्पि विणिग्गयस्स कासिं चि वण्णे 'ति-जेसिं कम्माणं अतो | विसेसो अस्थि तेसि तओ नियग्गरस जो विसेसो तं भणामि ॥२७॥ (मलय०)-तदेवं कृता साद्यनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा-उत्कृष्ट प्रदेशसत्कर्मस्वामित्वं जघन्यप्रदेश | सत्कर्मस्वामित्वं च । तत्रोत्कृष्ट प्रदेशसत्कर्मस्वामित्वमाह-संपुन्न' त्ति । उत्कृष्ट प्रदेशसत्कर्मस्वामी संपूर्णगुणितकमांशः सप्तमपृथिव्यां | नारकश्चरमसमये वर्तमानः प्रायः सर्वासामपि प्रकृतीनामवगन्तव्यः । कासांचित्पुनः प्रकृतीनां तस्यैव संपूर्णगुणितकाशस्य सप्तमपृथिव्या विनिर्गतस्योपरिष्टात् विशेषोऽस्ति । ततस्तमहं 'वर्णयामि'-वर्णयिष्यामि । वर्तमानसामीप्ये वर्तमानवद्वेति (श्रीमलय०-३|४-८४) भविष्यति वर्तमानः ॥२७॥ | (उ०)-तदेवं कृता साद्यनादिप्ररूपणा, अथ स्वामित्वमभिधानीयं, तच्च द्विधा-उत्कृष्ट प्रदेशसत्कर्मस्वामित्वं जघन्यप्रदेशसत्कर्म| स्वामित्वं चेति । तत्रोत्कृष्ट प्रदेशसत्कर्मस्वामित्वमाह-उत्कृष्टप्रदेशसत्कर्मस्वामी सम्पूर्णगुणितकाशः सप्तमावनौ चरमसमये वर्तमानो नारकः प्रायः सर्वासामपि प्रकृतीनां ज्ञातव्यः । कासाश्चित्तु प्रकृतीनां तस्यैव सम्पूर्णगुणितकांशस्य सप्तमावनेविनिर्गतस्योपरि विशे DIDIODES
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy