SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ RSONAGORNSTRORSMOTORS (चू०)-'आवलियअसंग्वभागादित्ति-जहाणेणं आवलिताए असंखेजतिभागमेत्तामु ठिदिसु निक्खेवो ढि-1, | तिसंतग्गातो आवलितं आवलितअसंखेज्जतिभागं च ओतरेत्तु जाठिति उवढेइ तं पडुच आवलिता अतित्थावणा | आवलियाग असंखेजत्तिभागो णिक्खेवो । तओ हिटिल्लं ठितिं पडुच्च समयुत्तरगे णिक्खेवो अतित्थावणा तत्तिया चेव । एवं समए समए णिक्खेवो वडमाणो जाव कम्मट्टिति त्ति ताव णिक्खेवो । जा कम्मस्स उक्कोसा द्विति सा सव्वा णिक्खेवो भवति । समउत्तरालियाए साबाहाए भवे ऊणे'त्ति-सा कम्मट्ठिति समउत्तराए आवलिताए उक्कोसअबाहाए य ऊणा सव्वो णिक्खेवो भवति । कहं ? भण्णइ-बन्धावलियाए गयाए बितियसमए उवद्देति एवं समउत्तरिआ आवलिया गया, अबाहाए णिक्खेवो णथि त्ति अबाहा य तहा, तेण समउत्तराए आवलिआए साबाहाए(ऊ)णा भवति ॥ २॥ (मलय०)-संप्रतिनिक्षेपप्ररूपणार्थमाह-'आवलिय'त्ति । इह निक्षेपो द्विधा-जघन्य उत्कृष्टश्च । तत्रावलिकाया असंख्येयभागमात्रासु स्थितिषु यः कर्मदलिकनिक्षेपः स जघन्यः । तथाहि-सर्वोत्कृष्टात् स्थित्यग्रादध आवलिकामावलिकाया असंख्येयं च भागमधोऽवतीर्य ततोऽधस्तनी या स्थितिस्तस्या दलिकमतीत्थापनावलिकामात्रमतिक्रम्योपरितनीष्वेवावलिकाया असंख्येयभागभावि-! नीषु स्थितिषु निक्षिप्यते, नावलिकाया मध्येऽपि, तथास्वाभाव्यात् । ततोऽसौ जघन्यो दलिकनिक्षेपः । एवं च सति आवलि-| काया असंख्येयतमेन भागेनाधिकास्वावलिकामात्रासु स्थितिषु उद्वर्तनं न भवतीति सिद्धम् । तथा च सत्युत्कृष्टस्थितिबन्धे उद्वर्तना| योग्याः स्थितयो बन्धावलिकामबाधामुपरितनीमावलिकामसंख्येयभागाधिका मुक्त्वा शेपा एव द्रष्टव्याः । तथाहि-बन्धावलि పాటను సుసంపనూ
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy