SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ कान्तर्गतं सकलकरणायोग्यमिति कृत्वा बन्धावलिकान्तर्गताः स्थितयो नोद्वर्तनायोग्याः । तथाऽवाधान्तर्गता अपि नोद्वर्तनायोग्याः, कर्मप्रकृतिः|तासामतीत्थापनात्वेन प्राक् प्रतिपादितत्वात् । असंख्येयभागाधिकावलिकामात्रभाविन्यश्चोपरितन्यः स्थितयः प्रागुक्तयुक्तेरेव नोद्वर्तना-16 उद्वर्तनाऽ॥१४२॥ | योग्याः । इदानीं निक्षेपश्चिन्त्यते । तत्र यदावलिकामावलिकाया असंख्येयभागं चोपरिष्टादधोऽवतीर्य द्वितीयाऽधस्तनी स्थितिरुद्वय॑ते, IXI पवतना | तदा समयाधिक आवलिकाया असंख्येयभागो निक्षेपविषयः । यदा तु तृतीया स्थितिरुद्वर्त्यते तदा द्विसमयाधिकः । एवं समयवृद्ध्या करणे। ताबद्दलिकनिक्षेपो वर्धते यावदुत्कृष्टो भवति । स च कियान् भवतीति चेत् , उच्यते-'समय' इत्यादि । समयाधिकावलिकयाऽबाधया च हीना सर्वा कर्मस्थितिः। तथाहि-अबाधोपरिस्थस्थितीनामुद्वर्तना भवति । तत्राप्यबाधाया उपरितने स्थितिस्थाने उद्वर्त्यमानेऽबाधाया उपरि दलिकनिक्षेपो भवति, नाबाधाया मधेऽपि, उदय॑मानदलिकस्योदय॑मानस्थितेरूवमेव निक्षेपात् । तत्राप्युदय॑मानस्थितरुपरि आवलिकामात्राः स्थितीरतिक्रम्योपरितनीषु स्थितिषु सर्वासु दलिकनिक्षेपो भवति । अतोऽती थापनावलिकामुर्त्यमानां च समयमात्रां स्थितिमवाधां च वर्जयित्वा शेषा सर्वापि कर्मस्थितिरुत्कृष्टो दलिकनिक्षेपविषयः। उक्तं च पञ्चसंग्रहमूलटीकायां-समयो तरावलिकाया साबाधाया हीना यावदुत्कृष्टा कर्मस्थितिस्तावदलि कनिक्षेपो भवति" । यतोऽबाधोपरिस्थस्थितीनामुद्वर्तना भवति, सापि अतीत्थापनामुल्लंघ्योदय॑मानायामपि स्थितौ न दलिकनिक्षेपो भवति, अतः समयाधिकावलिकाबाधावर्जितासु शेषासु सर्वासु स्थितिषु दलिकनिक्षेपो भवतीति । तदेवमबाधाया उपरितनं समयमात्रमुद्वर्त्यमानं स्थितिस्थानमधिकृत्योत्कृष्टो दलिकनिक्षेपविषयः प्राप्यते ।। जा सर्वोपरितनं तु स्थितिस्थानमुद्वय॑मानमपेक्ष्य जघन्यो दलिकनिक्षेपविषयः । उकच-आवाहोवरिठाणगदलं पडुच्चेह परमनिक्खयो। ॥१४२॥ चरिमुबट्टणठाणं पडुच्च इह जायद जह पणो।" इति ।।२।। १ पञ्चसंग्रहः उतनाकरणे गा०३ २५० सं० उ० करणे गा० ४ S ITISHAL
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy