________________
कर्म प्रकृतिः
॥४९॥
aa
Sa
पुढवीणं अण्णयराए उबवण्णो तस्स पढमसमयाउ आदत्तं जाव आवलिया ताव उक्कोसा ठिनीउदीरणा णिरयगतीए भवति । एवं णिरयाणुपुब्वीए वि । णवरि तिणि समया उक्कोसा ठितिउदीरणा होति । हेट्ठिलपुढविग्गणं किं कारणं ? भण्णइ उक्कोसं णिरयगतीपातोरगं द्वितिं बंधमाणो णियमा किण्हलेसिओ भवति । तम्हा तस्स कालगयस्स णेरइएस उववजमाणस्स जपणेणं किण्हलेसापरिणामेणं [छ] पंचमाए पुढवीए, मसि (ज्झि ) मेणं (छ) हा पुढवीए, उक्कोसेणं किण्हलेसापरिणामेणं सत्तमाए पुढवीए उववातो, तेण हिट्टिमपुढ विग्गणं ।। ३२ ।।
( मलय ० ) - कृता साद्यनादिप्ररूपणा । संप्रत्यद्धाच्छेदस्य स्वामित्वस्य च प्रतिपादनार्थमाह- 'अद्धाच्छेओ' त्ति । अद्धाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमेऽभिहितं तथैवात्राप्यवगन्तव्यम् । नवरमयं विशेषः - संक्रमकरणे तदवेदिष्वपि स्थितिसंक्रम उक्तः, उदयाभावेऽपि संक्रमस्य भावात् उदीरणा पुनरियं तद्वेदिष्वेव वेदितव्या, उदयाभावे उदीरणाया अभावात् । इदमतिसंक्षिप्तमुक्तमिति किञ्चिद्विशेषतो भाव्यते तत्र येषां कर्मणामुदये सति बन्धोत्कृष्टा स्थितिस्तेषां ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयतैजसससकवर्णादिविंशतिनिर्माणास्थिराशु भागुरुलघुमिध्यात्वपोडशकपायत्र सचादरपर्याप्तप्रत्येक दुःस्वरदुर्भगानादेयायशः कीर्तिवैक्रिय सप्तकपञ्चे| न्द्रियजातिहुण्डोपघात पराघातोच्छ्वासातपोद्योता शुभ विहायोगतिनीचैर्गोत्ररूपाणां षडशीतिसंख्यानां बन्धावलिकायामतीतायामुदयावलिकात उपरितनी सर्वापि स्थितिरुदीरणाप्रायोग्या, केवलं तानि कर्माणि वेदयमानानां वेदितव्या, उदये सत्येवोदीरणाया भावात् । बन्धावलिकारहिता च सर्वा स्थितिर्यस्थितिः । इहावलिकाद्विकरूपोऽद्धाच्छेदः तदुदयवन्तस्तूदीरणास्वामिनः । येषां तु कर्मणां मनु
Sa
स्थित्युदी
रणा
118911