________________
DONTGO
कुत्सायाः
संज्य० चतुष्कस्य
93
अनिवृत्ति गुणस्थानाम्
सूक्ष्मसंपरायानाम्
शाना० ५
विघ्न० ५
दर्शना० ४
अध्रुवबंधिनीनाम् ७३ | अधुवबंधत्वात्
27
33
23
"
"
39
अधुवबंधत्वात्
29
39
29
"
"
39
नादि) स्त्यानर्द्धित्रिकानन्तानुबन्धिनां मिश्रादिगुणस्थानजातं, द्वितीयकषायाणां देशविरतादि, तृतीयकपायाणां प्रमत्तादि, निद्रामचलागुरुलघुनिर्माणतैजसोपघातवर्णादिचतुष्टयकार्मणभयजुगुप्सानामनिवृत्तिबादरादि, संज्वलनानां सूक्ष्मसंपरायादि, ज्ञानावरणपञ्चकान्तराय| पश्चकदर्शनावरणचतुष्टयानामुपशान्तमोहगुणस्थानमिति । सादित्वे चानादित्वं ध्रुवम् । तथा स्वस्खाबन्धस्थानमप्राप्तानामनादिः, ध्रुवोऽभव्यानां भव्यानां ध्रुवः । अध्रुवबन्धिनीनां तु (७३) साद्यध्रुव एवेत्युक्तमेव । तथा नरकत्रिकदेवत्रिकवैक्रियद्विकमित्यष्टानां प्रकृतीनां | बन्धे विकलेन्द्रियैकेन्द्रिया न योग्या इति तदितरासामेव ते बन्धस्वामिनः । तथा मनुष्यत्रिकमुच्चैर्गोत्रं प्रागुक्ताश्चाष्टाविति द्वादशानां बन्धे तेजस्कायिकवायुकायिका अयोग्याः । आहारकद्विकजिननामबन्धे सर्वेऽपि तिर्यश्वोऽयोग्याः । वैक्रियद्विकाहारकद्विकनरकत्रिकदेव
ghan