SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ DONTGO कुत्सायाः संज्य० चतुष्कस्य 93 अनिवृत्ति गुणस्थानाम् सूक्ष्मसंपरायानाम् शाना० ५ विघ्न० ५ दर्शना० ४ अध्रुवबंधिनीनाम् ७३ | अधुवबंधत्वात् 27 33 23 " " 39 अधुवबंधत्वात् 29 39 29 " " 39 नादि) स्त्यानर्द्धित्रिकानन्तानुबन्धिनां मिश्रादिगुणस्थानजातं, द्वितीयकषायाणां देशविरतादि, तृतीयकपायाणां प्रमत्तादि, निद्रामचलागुरुलघुनिर्माणतैजसोपघातवर्णादिचतुष्टयकार्मणभयजुगुप्सानामनिवृत्तिबादरादि, संज्वलनानां सूक्ष्मसंपरायादि, ज्ञानावरणपञ्चकान्तराय| पश्चकदर्शनावरणचतुष्टयानामुपशान्तमोहगुणस्थानमिति । सादित्वे चानादित्वं ध्रुवम् । तथा स्वस्खाबन्धस्थानमप्राप्तानामनादिः, ध्रुवोऽभव्यानां भव्यानां ध्रुवः । अध्रुवबन्धिनीनां तु (७३) साद्यध्रुव एवेत्युक्तमेव । तथा नरकत्रिकदेवत्रिकवैक्रियद्विकमित्यष्टानां प्रकृतीनां | बन्धे विकलेन्द्रियैकेन्द्रिया न योग्या इति तदितरासामेव ते बन्धस्वामिनः । तथा मनुष्यत्रिकमुच्चैर्गोत्रं प्रागुक्ताश्चाष्टाविति द्वादशानां बन्धे तेजस्कायिकवायुकायिका अयोग्याः । आहारकद्विकजिननामबन्धे सर्वेऽपि तिर्यश्वोऽयोग्याः । वैक्रियद्विकाहारकद्विकनरकत्रिकदेव ghan
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy