SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥९॥ अनुभागसंक्रमः। पघाताप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयास्थिराशुभापर्याप्तायश कीर्तिनीचैगोत्रलक्षणानां त्रिंशत्सङ्ख्यानामनुभागसत्कर्म केवलिनी 'असनिउ' त्ति-असंक्षिपञ्चेन्द्रियसम्बन्धिनोऽनुभागसत्कर्मणोऽनन्तगुणं ज्ञातव्यम् । तथा च सति सर्वधातिनीनां देशघातिनां च प्रक-10 तीनां जघन्यानुभागसंक्रमसंभवोऽन्तरकरणे कृते सति क्षपकस्यैव । शेषाणां तुक्तरूपाशुभप्रकृतीनां जघन्यानुभागसंक्रमसंभवो न |सयोगिकवलिनि किंतु केवल्यपेक्षयाऽनन्तभागकल्पतदनुभागस्य हतप्रभृतानुभागसत्कर्मणः सूक्ष्मैकेन्द्रियादेद्रष्टव्यः॥ ५५॥ इदानीं सर्वकर्मणां सम्मदिट्ठीमिच्छदिट्ठीसु अंतोमुहत्तस्स परतोअणुभागघाते पत्ते तंणिवारणत्थं इमं भण्णति-| सम्मद्दिट्ठी ण हणइ सुहाणुभागं असम्मदिट्ठी वि। सम्मत्तमीसगाणं उक्करसं वज्जिया खवणं ॥५६॥ (चू०)–'सम्मदिट्ठी ण हणइ सुभाणुभागे' ति। जावतिताओ सुभपगतीतो, कातो तातो? सातं देवगती| | मणुयगती पंचिंदियजाति ओरालियसत्तगं विउब्वियसत्तगं आहारसत्तगं तेजतिगसत्तगं पढमसंठाणं पढमसंघयणं सुभवण्णिकारसगं देवमणुयाणुपुचीतो अगुरुलहु पराघायं उस्सासं आतावं उज्जोयं पसत्थविहायगति तसादिदसगं निमेणं तित्थगरं उच्चागोयं-पयामि छावट्टीए सुभपगतीणं जाव बे छावडीओ सागरोवमाणं ताव | सम्मदिट्ठी सुभ अणुभागं 'ण हणति'-ण विणासेति जं भणितं होति। 'असम्मदिट्ठी वि सम्मत्तमीसगाणं | उकस्सं ति-सम्मत्तसम्माभिच्छत्ताणं मिच्छदिट्ठी वि उक्कोसं अणुभागं ण विणासेति । 'वनिता खवणं' ति| सम्मट्टिी खवणकाले सम्मत्तसम्मामिच्छत्ताणं उक्कोसं अणुभागं घातेइ, अण्णत्थ ण हातेति । सम्मदिट्ठी |मवत्थ वि उक्कोसं अणुभागं ण विणासेति ॥५६॥ । ॥१२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy