SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ उपशमना. कर्मप्रकृतिः ॥२३॥ करणम् का समये समये प्राप्यते । नवरमत्र परिणामा हानिवृद्धियुता भवन्ति । तथाहि-वर्धमानपरिणामश्चेत्कदाचिदसंख्येयभागाधिका, कदाचित्संख्येयभागाधिका, कदाचित्संख्येयगुणां, कदाचिदसंख्येयगुणां प्रतिसमयं गुणश्रेणिं करोति। हीयमानपरिणामश्चदित्यमेव चतुर्धा हीयमानां, अवस्थितपरिणामस्तु तावन्मात्रामिति । उक्तंच-"परिणामपञ्चएणं चउब्विहं हाइ वड्ढए वा वि । परिणामवड्ढियाए गुणसेदि तत्तियं रगइ" । एपा चैवं दलिकापेक्षया द्रष्टव्या । कालतस्तु सर्वदापि तावन्मात्रैव । अधश्च क्रमशोऽनुभवतः क्षीयमाणेषु समयेषू | पर्युपरि वर्धत इति ॥ ३०॥ देसविरतिविरतिलम्भो भणिओ देस(विरय)विरयाणं । इयाणिं अणंताणुबन्धिविसंयोजणा भन्नति । चरिनु | वसमणं काउं कामो जति वेयगसम्मद्दिट्ठी तो पुवं अणंताणुबंधिणो नियमा विसंजोएति । एएण कारणेण विरयाणं अणंताणुबन्धिविसंजोयणा भन्नति । अणंताणुबन्धिणो चउगतिया संमट्टिी सेढिमपडिवजमाणा अपि | केति विसंजोएंति तं दरिसेतिचउगइया पज्जत्ता तिन्नि वि संयोयणा विजोयंति। करणहिं तीहि सहिया नंतरकरणं उबसमो वा ॥३१॥ (चू०)--नेरइयतिरियमणुयदेवा सव्वाहिं पजतीहिं पजत्ता 'निन्निवित्ति-असंजयओ देसविरतो विरतो, असंजयसम्महिट्ठी सवाहिं गतीहिं, देसविरतो तिरियमणुएसु, संजओ मणुएसु, 'संजोयणत्ति-अणंताणुबन्धिणो, ते चउगतिया पजत्ता त्रिप्रकारा वि विणासेंति। 'करणेहिं तिहिं सहिय'त्ति-अहापवत्तअपुवकरणअणियट्टिकरणेहिं सहिय विणासेंति, अन्तरकरणं उवसमो वा नत्थि । अणंताणुबन्धीगं विणासणाए जहा पढमसंमत्तं PROSRAEL अनन्तानु|बन्धिविसंयोजना ॥२३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy