SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ | दृष्टीनां विशुद्धसंयतानां च स्थितिसत्कर्म सर्वेषामपि कर्मणामायुर्वर्जानामन्तःसागरोपमकोटाकोटिप्रमाणं, नाधिकं, ततः संक्रमोऽप्येताकर्मप्रकृतिः । वन्मात्र एव भवति, नाधिक इति दोपाभावाद् । उक्तं च पञ्चसंग्रहे-“तित्थयराहाराणं संकमणे बंधसंतएK पि । अंतोकोडाकोडी तहा | संक्रमकरणे ॥६॥ | वि ता संकमुक्कोसा ॥३८।। एवइय संतया जं सम्मदिट्ठीण सव्वकम्मेसु त्ति' । “एवइयसंतय" त्ति-एतावत्येवान्तःकोटाकोटिप्रमाणैव सत्ता॥ स्थितिसं बन्धुकस्ससंकमुस्सद्वितीसंकमपरिमाणकालो सब्वहितीणं केवतितो त्ति तज्जाणणत्थं इमं भण्णति- क्रमः। सव्वासि जट्ठिइगो सावलिगो सो अहाउगाणं तु। बंधुक्कस्सुक्कसो साबाह ठिई य जट्ठिइगो ॥ ३१॥ श (चू०)-जा जंमि संकमणकाले ट्ठिति सा जहिती, सा जस्स अत्यि सो संकमो जट्ठितिसंकमो। तेर्सि बन्धु-१५ |कस्ससंकमुक्कस्साणं संकमाणं आवलियाए सह जहिति त्ति वुच्चति। तम्हा बंधुक्स्ससंकमुक.स्साणं आवलिय-17) दुआवलिगूणा सव्वहिति जहिती भण्णति । इदाणिं आऊणि किं बन्धुहस्साणि उयाहु संकमुकस्साणि होजा?|१५ भण्णति 'आउगाणं तु बन्धुक्कोसुक्कोसो'-आउगाणं सब्वेसिं उक्स्सट्ठितिपरिमाणं बन्धुक्.स्सं एव ? कहं। भण्णति-सी | 'मोहदुगाउगाणं मूलपगतीणं ण परोप्परंभि संकमणं' ति एएणं पडिसेहितं । तेसिं जट्ठितिणियमणत्थं भण्णति-'साबाहद्विती य जहितिगो'त्ति। जा द्विति अबाहाए सह साबाहा द्विती जहिती भवति, 'बन्धुकस्सगाणं आवलियगूणा द्विति जहिती'त्ति वयणाउ, आवलिगूणा साबाहा द्विति जट्ठिति भवति । भणियं उक्कोसहिति संकमपरिमाणं ॥३१॥ ॥६०॥ (मलय०)-सम्प्रति सर्वासां प्रकृतीनां बन्धोत्कृष्टानां संक्रमोत्कृष्टानां वा संक्रमणकाले यावती स्थितिः प्राप्यते तावतीं निर्दिदिक्षु-१४ | राह-'सव्वासि' त्ति सर्वासां प्रकृतीनां संक्रमो यस्थितिकः-संक्रमणकाले या स्थितिर्विद्यते सा यस्थितिरित्युच्यते, सा यस्य संक्रम-1Y
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy