SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥२५॥ SODE शान्येभ्यो जीवप्रदेशगतवीर्याविभागेभ्यः स्तोकतमास्ते जीवप्रदेशा धनीकृतलोकासङ्ख्ययभागवृत्यसङ्खयेयप्रतरगतप्रदेशराशिप्रमाणाः बन्धनकरणे | समुदिता एका वर्गणा, सा च जघन्या, सर्वस्तोकाविभागयुक्तत्वात् । परतः-तस्तदनन्तरं वर्गणा परं-केवलं अविभागाधिका-एकैकेना- योगप्ररू. विभागेनाधिका वाच्या। तथाहि-जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविभागेनाभ्यधिका धनीकृतलोकासङ्घयेयभागवृत्यसङ्खथेयमतरगतप्रदेशराशिप्रमाणा वर्तन्ते तेषां समुदायो द्वितीया वर्गणा, तदनन्तरं द्वाभ्यां वीर्याविभागाभ्यामधिकानामुक्तसङ्खचा| नामेव जीवप्रदेशानां समुदायस्तृतीया वर्गणा । एवमेकैकवीर्याविभागवृद्धया वर्द्धमानानां तावतां जीवपदेशानां समुदायरूपा वर्गणा असङ्खयेया वाच्याः ॥७॥ भणिआ वग्गणपरूपणा। तातो केवतियातो एगुत्सरवग्गणातोगताओतं णिरूवणत्थं फड़गपरूवणा भण्णतिसेढिअसंखिअमित्ता फडगमेतो अणंतरा णस्थि । जाव असंखा लोगा तो बीयाई य पुव्वसमा॥८॥ | (५०)-सरिसुत्तरवड्डीए वड़ियाणं वग्गाणं समुदाओ फडगं वुच्चति । तातो णं वग्गणाओ 'सेढी' त्ति-सेढि- 15|| असंग्वेज्जतिभागमेत्तिओ होउणं एगं फहगं बुचति । किं कारणं? भण्णइ-सरिस मुद्दायत्ताओ एयासि बग्गणाणं सरिसि अण्णासि वग्गणाणं व डी णस्थित्ति काउं । भणिया फड़गपरूवणा। इदाणिं अंतरपरूवणा भण्णति-पत्तो अणंतरा णत्थि' त्ति-तस्स फड्डगस्स चरिमवग्गणाओ अण्णस्स फड़गस्स आदिवग्गणाए एगेणं वीरियअविभागपलिच्छेदेणं अन्भहिगा जीवप्पदेसा णत्थि, एवं दोहिं अन्भहिगा णत्थि, एवं जाव संखे ॥२५॥ ज्जेहिं वीरियअविभागपलिच्छेदेहि अम्भहिगा णत्धि, असंखज्जेहिं वीरियअविभागपलिच्छेदेहिं अभहिगा ८ గుసగుసుకు
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy