SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ संक्रमकरणे कर्मप्रकृतिः ॥१३॥ | अनुभाग संक्रमः। क्षपणकाले सम्यग्दृष्टिरेव सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुभागं विनाशयतीति क्षपणकालो वय॑ते । तदिदमुक्तं पञ्चससंग्रहे“सम्मद्दिही ण हणइ सुभाणुभागं दुवे वि दिट्ठीणं । सम्मत्तमीसगाणं उक्कोसं हणइ खवगो वि" ॥ ६ ॥ अत्र 'दुवे वि' ति द्वावपि सम्यग्दृष्टिमिथ्यादृष्टी 'खवगो वि' ति अपेवधारणार्थत्वात् 'किं तु क्षपक एवे'त्यर्थः । मिथ्यादृष्टिस्तु सर्वासामपि शुभप्रकृतीनां संक्लेशेन, अशुभप्रकृतीनां तु विशुद्धयान्तर्मुहूर्तात्परत उत्कृष्टमनुभागमवश्यं विनाशयतीत्युक्तमेव प्रागिति कृता जघन्यानुभागसंक्रमस्खा-1 मित्वप्रतिपादनाय भावना ॥ ५६॥ ___ इयाणिं सामित्तं भण्णइ| अंतरकरणा उवरिं जहन्नठिइसंकमो उ जस्स जहिं । घाईणं णियगचरमरसखंडे दिट्ठिमोहदुगे ॥५॥ | (चू०) अंतरकरणे कए उवरि जासिंघातिकम्माणं जहिं जहण्णगो द्वितिसंकमो भणितो तासिं अपप्पणो हाणे तहिं जहण्णाणुभागसंकमो। के ते ? भण्णइ-णवणोकसाया चत्तारि संजलणा णिहा पयला पंचणाणा| वरण चत्तारि दसणावरण पंच अंतरायमिति-पतेसिं एगूणतीसाए पगतीणं अंतरकरणस्स उरि जहण्णगहिति संकमो भवति । 'णियगचरिमरसखंडे दिहिमोहदुर्ग'-अप्पप्पणो चरिमे अणुभागसंकमे सम्मत्तसम्मामिच्छ|त्ताणं जहण्णगो अणुभागसंकमो भवति। अहवा 'दिहिमोहदुगे' त्ति-सम्मत्तसम्मामिच्छत्ताणं जहिं जहण्णगो द्वितिसकमो तहिं चेव जहण्णगो अणुभागसंकमो भवति । सम्मामिच्छत्तस्स सम्मत्ते चरिमसंछोभे जहण्णगो | अणुभागसंकमो भवति ॥५७॥ ॥९३॥ 1
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy