SearchBrowseAboutContactDonate
Page Preview
Page 1326
Loading...
Download File
Download File
Page Text
________________ ०चरमा स्थितिः (अत्र स्पधकं न भवति) अयोगिन्य मुदक्बतीनां प्रदेशसत्तास्पर्धकचित्रकम् (उ०)-शैलेशी अयोग्यवस्था, तस्यां सत्ता यासां प्रकृतीनां ताः शैलेशीसत्ताकाः, ताश्च द्विधा-उदयवत्योऽनुदयअयोगिनः स्थितिः वत्यश्च । तत्रोदयवत्यो मनुज०००००००००0101010००० गतिमनुजायुःपश्चेन्द्रियजातिएवं रुपोनायोगिसमयप्रमाणानि त्रससुभगादेयपर्याप्तबादरयशःस्पर्धकानि कीर्तितीर्थकरोच्चैर्गोत्रान्यतरवे|२ये ३यं स्प दनीयरूपा द्वादश, तासां तेना४थै स्प० योगिकालेन तुल्यानि अयोगि५मं स्प० समयसमसंख्यानीत्यर्थः, स्प. ___६ष्ठं स्प० र्धकान्येकेनाधिकानि भवन्ति । ७ मं स्प० तथाहि-अयोगिकेवलिनश्वरम| समये क्षपितकाशमपेक्ष्य यत्सर्वजघन्य प्रदेशसत्कर्मस्थानं तत्मथम, तत एकैकपदेशद्धया नानाजीवापेक्षयाऽनन्तानि प्रदेशसत्कर्मस्था SHOCACIDCCTS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy