SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ॥ ३२ ॥ | जोगट्ठाणातो आढवेत्तु । ततो पंचसमतिगाणि जोगट्टाणाणि सेटीए असंखेज्जति भागमेत्ताणि । ततो छस्समयिकर्मप्रकृतिः गाणि एवं चेव । ततो सत्तसमतिगाणि एवं चेव । ततो अट्ठसमतिगाणि जोगट्ठाणाणि सेढीए असंखेज्जतिभाग| मेत्ताणि । 'इत्तो जावं दुगं ति समयाणं' ति अट्ठसमतिगाणं अंतातो पुणो सत्तसमतिगाणि जोगट्ठाणाणि भवंति | सेढीए असंखेज्जति भागमेत्ताणि । ततो पुणो छसमतिगाणि एवं चैव । ततो पुणो पंचसमतिगाणि एवं चेव । ततो पुणो चतुसमतिगाणि जोगट्ठाणाणि सेढीए असंखेज्जति भागमेत्ताणि । एवं तिसमतिगाणिवि । एवं दु समइगाणिपरिवाडीए ओप्परुपरिं घेतव्वाणि । एते चतुसमतिगादि जोगट्टाणा कतो आढत्ता भवंति तन्निरूवणत्थं भण्णति- 'पज्जत्तजहन्नाओ' त्ति-मुहुमएगिंदियपज्जत्तगस्स जहन्नगं जोगट्ठाणं आदिं काऊणं जाव उक्कोसठाणं ताव एते चतुसमतिगादी दुसमइगपज्जवसाणा परिवाडीए घेत्तव्वा । 'उक्कोसों' त्ति-एसो सव्वजोगट्ठाणाणं उक्कोसो कालो भणितो ॥ १२ ॥ (मलय०)–स्यादेतत्, कियन्तं कालं यावत्पुनर्यथोक्तवृद्धिहानिरहिता जीवा योगस्थानेष्ववस्थिताः प्राप्यन्त इति प्रश्नावकाशमाशङ्कथसमयप्ररूपणामाह - 'चउराई' ति - चत्वार आदिर्यस्याः सा चतुरादिः समयानाम् - अवस्थितिकालनियामकानां वृद्धिः, सा च तावद्वाच्या या | वदष्टकम् । इत ऊर्ध्वं पुनः समयानां हानिर्वक्तव्या, सा च तावद्यावद्विकम् । सा च चतुरादिका वृद्धिः 'पर्याप्तजघन्यात् ' - पर्याप्तसूक्ष्मनिगो|दसत्कजघन्ययोगस्थानादारभ्य तावदवसेया यावदष्टकम् । ततः परं हानिः, सापि तावद्यावदुत्कृष्टं योगस्थानम् । एष उत्कृष्टोऽवस्थितिकालः । एतदुक्तं भवति - पर्याप्तसूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य सत्काञ्जघन्याद्योगस्थानादारभ्य क्रमेण यानि योगस्थानानि श्रेण्यसंख्येयभाग बन्धन करणे योगप्र रूपणा. ॥ ३२ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy