SearchBrowseAboutContactDonate
Page Preview
Page 1141
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८॥ ठिइसंकमो व्व ठिइउवसमणानवरिं जहन्नया कज्जा । अब्भव्वसिद्धि जहन्ना उव्वलगाणियहिगे वियरा ॥ (चू०)-'ठितिसंकमो व्व हिइउवसमण'त्ति । मूलपगतिउत्तरपगतिट्टितीणं उक्कोसाणं जो संकमे सामी || उपशमनाभणिओ सो चेव उकोसहितिउवसामणाते सामी भाणियव्यो । 'णवरिं जहन्निया कजा अब्भवसिद्धि जहन्न'|| करणम् त्ति-जहन्नगठितिउवसामणासामी नरिं अभवसिद्धियपाउग्गाजहन्नगहितीते वद्यमाणो कायब्वो। किं भणितं | |भवति ? अभवसिद्धियस्स खुडलिया ट्ठिति एगिदियस्स भवति । तत्थ सव्वेसि कम्माणं जहनिया हिति-IN देशोपउवसामणा कायव्वा । 'उबलगनियटिगे वियरा' इति-जातो उव्वलमाणीतो तासिं जो उब्वलगो अंतिमे ट्ठिति-1 शमना खंडगे पलितोवमस्स असंखेजतिभागे वट्टमाणो जहन्नियं हितिं उवसामणं करेति । एगिदिओ अणेगिंदिओ वा आहारसत्तगसंमत्तसम्मामिच्छत्ताणं उब्वलगा। सेसाणं एगिदिओ चेव । जातो अभवसिद्धियजहन्नहितिपाउग्गा ण भवति तासिं 'नियट्टिके वत्ति-अपुवकरणस्स अंते वट्टमाणो जहन्नहितिउवसामगो। किंतं कम्म? भणति-तित्थकरणाम, "इयरा' इति पगती संबज्झति, जासिं अभव्वसिद्धिपाउम्गो जहन्नो न भवति तासिं | उव्वलगे य णियहिम्मि य जहन्निया हितिउवसामणा भवतित्ति भणियं होति ॥ ७॥ (मलय०)-उक्ता प्रकृतिदेशोपशमना । सम्प्रति स्थितिदेशोपशमनामाह-'ठिइसंकमब्य'ति । स्थितिसंक्रमवत स्थितिदेशोपशमना द्रष्टव्या । नवरमिह 'जघन्या-जघन्यस्थितिदेशोपशमनायोग्या कार्या, अभवसिद्धिकमायोग्या जघन्या स्थितिः। एतदुक्तं भवति-16॥८॥ स्थितिदेशोपशमना द्विविधा-मुलप्रकृतीनामुत्तरप्रकृतीनां च । एकैकापि द्विधा-जघन्योत्कृष्टा च । तत्र मूलप्रकृतीनामुत्तरप्रकृतीनां वा
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy