SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 5SD कर्मप्रकृतिः ।। ७४॥ FESSORS किलणामाए विसेसाहियं । सव्वत्थोवं दुरभिगंधणामाए उक्कोसपदेसग्गं, सुरभिगंधणामाए विसेसाहियं । स-11 व्वथोवं कडुतणामाए उक्कोसपदेसग्गं, तित्तणामाए विसेसाहिय, कसायणामाए विसेसाहियं, अंबिलणामाए वि-प्रदेशबन्धसेसाहिय, मधुरणामाए विसेसाहियं । सव्वथोवं कक्खडगगुरुणामाणं उक्कोसगपदेसग्गं, मउयलहुयणामाणं उ-II विभाग | प्ररूपणा. क्कोसगं विसेसाहियं, सीयलुक्खाण विसेसाहियं, णिद्धउसिणणामाए विसेसाहियं । सव्वथोवं णिरयगति देव-131 गतिपातोग्गाणुपुवीए उक्कोसपदेसग्गं, मणुयगतिपातोग्गाणुपुवीए विसेसाहियं,तिरिक्खगतिपातोग्गाणुपुवीए| विसेसाहियं । सव्वथोवं तसणामाण उक्कस्सपदेसग्गं, थावरणामाए उक्कोसपदेसग्गं विसेसाहियं । सब्वत्थोवं| पजत्तगणामाए उक्कोसपदेसग्गं, अपज्जत्तगणामाए उक्कोसगं विसेसाहियं । सव्वत्थोवं थिरसुभसुभगआदिजणामाणं उक्कोसगं पदेसग्गं, अथिरअसुभदुभगअणादिजणामाणं उक्कोसगं विसेसाहियं । सव्वत्थोवं अजसकित्तीए उक्कोसगं पदेसग्गं, जसकीत्तिए उक्कस्सग्गं असंखेजगुणं । सेसाणं उक्कोसं आलावुजोवपसत्यापसत्थ|विहायगतिसुहुमबादरपत्तेयसाहारणसूसरदसराणं तुल्लं । निम्माणुस्सासपरघायउवघायागुरुलहुतीत्थयरना|माणं अप्पबहुगं नस्थित्ति । जओ एयं अप्पबहगं सेसवण्णाविवग्वया किण्हवण्णनामस्स सजाइपगइअवेक्वं, |सुभगदुभगाणं व वि सपडिववपगअइवेक्वं चिंतिजइ । नय एया अन्नोन्नं सजाई आ,अभिन्नेगमूलपिंडपगइ-| |अभावाओ, नावि विरुद्धा, जुगवं बंधभावाओ, तो अनहिगया अथित्ति । सव्वत्थोवं णीयागोयस्स उक्कोसगं पदेसग्गं, उच्चागोयस्स उक्कोसगं विसेसाहियं । सव्वत्थोवं दाणंतरातियस्स उक्कोसगं, लाभंतराइयस्स उक्को ॥ ७४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy