SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ वचनात् द्वित्रिचतुःस्थानकरससंभवेऽपि तथास्वाभाव्यात् त्रिस्थानकचतुःस्थानकरसस्पर्धकानामुद्वर्तनापवर्तनाप्रकृत्यन्तरनयनरूपस्त्रिप्रकारोऽपि संक्रमो न भवतीति द्विस्थानकस्यैव ग्रहणम्, ज्ञापकं चात्रैतद्वचनमेव, सर्वघातिप्रकृत्यन्तररससम्बन्धाच्चैतेषां रसः सर्वघाती, न त्वघाती, ततो देशघात्यघातिरसप्रतिषेध इति द्रष्टव्यम् ||४७|| सेसासु चउट्ठाणे मंदो सम्मत्तपुरिससंजलणे । एगट्ठाणे सेसासु सव्वधामि दुट्ठाणे ॥ ४८ ॥ (०) - 'सेसासु चउट्ठाणे' त्ति । 'सेसासु' त्ति - सेसाणं सव्वपगतीणं घातं पडुच्च सव्वघातिं ठाणं पड्डुच चतुट्ठाणियं फड्डगं संक्रमति । इयाणिं जहण्णाणुभागसंकमपरिमाणं भणति - 'मंदो सम्मत्तपुरिससंजलणे एगद्वाणे' | 'मंदो 'त्ति - जहण्णाणुभागसंकमो, 'सम्मत्तपुरिससंजलण' त्ति-सम्मत्त पुरिसवेद चतुण्हं संजलणाणं 'एग - ट्ठाणे' इति - एगट्ठाणिगं देसघाति फडगं संक्रमति । कहे ? भण्णइ पुरिसवेदसंजलणाणं अप्पप्पणो खवणंते समयूणदुआवलिया बद्धाति फड्डाइ संकर्मति, तातो वि लतातो एगट्टाणियातो, तेण एगठाणिए रसे फड्डगाणि संकर्मति । सम्मत्तस्स सव्वविद्धो एगट्टाणीतो अणुभागरसो भवति सो संकमति । 'सेसासु सम्बधाइम्मि दुट्टाणे' | 'सेसासु' त्ति भणितसेसासु सव्यपगतीस 'सव्वघातिंमि' तिघातित्तं पडुच्च सव्वघातीणं, ठाणं पडुच्च दुट्ठाणिगाणि संकमंति । वृत्तं परिमाणं ॥ ४८ ॥ (मलय०)– ‘सेसासु' त्ति । शेषाणामुक्तव्यतिरिक्तानां प्रकृतीनां स्थानमाश्रित्य सर्वोत्कृष्टचतुःस्थानको घातित्वमाश्रित्य सर्वघाती रसो यदा संक्रामति तदा स तासामुत्कृष्टोऽनुभागसंक्रमः । तदेवमुक्तमुत्कृष्टानुभागसंक्रमप्रमाणम्, सम्प्रति जघन्यानुभागसंक्रमप्रमाणप्रतिपा 2222 आय
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy