________________
शघातीनि रसस्पर्धकानि भवन्ति । स्वस्य ज्ञानादेर्गुणस्य देशमेकदेशं मतिज्ञानादिलक्षणं घातयन्तीत्येवशीलानि देशघातीनि । तानि |ES कर्मप्रकृतिःचानेकप्रकारच्छिद्रशतसंकुलानि । तथाहि कानिचिदनेकबृहच्छिद्रशतसंकुलानि, वंशदलनिर्मापितकटवद् । कानिचिन्मध्यमानेकच्छिद्र-175 संक्रमकरणे शतसंकुलानि, कम्बलवत् । कानिचित्पुनरतीवसूक्ष्मानेकच्छिद्रशतसंकुलानि तथाविधवस्त्रवत् । तथा तानि स्तोकस्नेहानि विशिष्टनर्मल्य
अनुभाग॥७७||
संक्रमः। रहितानि च भवन्ति । तथा चोक्तं-“देसविघाइत्तणओ इयरो कडकंबलंसुसंकासो। विविहबहुछिद्दभरिओ अप्पसिणेहो अविमलो य॥१॥" | वेदनीयायुर्नामगोत्राणां संबन्धिन एकादशोत्तरप्रकृतिशतस्याघातिनो रसस्पर्धकान्यघातीनि वेदितव्यानि । केवलं वेद्यमानसर्वघातिरसस्पर्धकसंबन्धात्तान्यपि सर्वघातीनि भवन्ति, यथेहलोके स्वयमचौराणामपि चौरसंबन्धाचौरता । उक्तं च-" जाण न विसओ घाइत्तणम्मि ताणं पि सव्वघाइरसो । जायइ घाइसगासेण चोरया वेहऽचोराणं ॥१॥" ॥४४॥ __(उ०)-तदेवमुक्तः स्थितिसंक्रमः । अथानुभागसंक्रमाभिधानावसरः । तत्र चैतेऽाधिकाराः, तद्यथा-भेदः स्पर्द्धकग्ररूपणा विशेषलक्षणप्ररूपणा उत्कृष्टानुभागसंक्रमप्ररूपणा जघन्यानुभागसंक्रमप्ररूपणा साधनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदप्ररूपणामाह'अनुभागे'-अनुभागविषये संक्रमो-मूलोत्तरप्रकृतिगतो मूलप्रकृत्यनुभागसंक्रम उत्तरप्रकृत्यनुभागसंक्रमश्चेति द्विविध इत्यर्थः। ते च मूलो- |
तरप्रकृतिभेदा यथा बन्धे-बन्धशतकेऽभिहितास्तथाऽत्रापि द्रष्टव्याः । कृता भेदप्ररूपणा । स्पर्द्धकप्ररूपणामाह-'फड्डग' इत्यादि, आसां | सर्वघातिनीनां देशघातिनीनामघातिनीनां च प्रकृतीनां स्पर्धकनिर्देशो यथा शतके कृतस्तथाऽत्रापि कर्तव्यः । इह चैतत्प्ररूपणा पीठिकायामेव कृतेति नेह भूयस्तन्यते ॥४४॥
॥७७॥ ___ सम्मत्तसम्मामिच्छत्ताणं तहिं ण भणितं, तेसिं इह भण्णति
DANCEBOOK