SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ aa पलिओवमवग्गमूलाणि । 'गाणंतराणि अंगुलमूलच्छेयणम संवतमो'त्ति । णाणागुणट्टितिबंधझवसागट्टाणंतराणि अंगुलवग्गमूलच्छेयणगाणं असंखेज्जतिमो भागो । 'अंगुलमूलच्छेयणग'त्ति- अंगुलवग्गमूलं छण्णउत्तिच्छेदणगविहीए ताव छिज्जति जाव भागं ण देति तेसिं छेदणगाणं असंखेज्जतिभागो जावतिओ तावइयाणि णाणागुणहाणिहाणंतराणि श्रोवाणि । एगं ठितिबंधज्झवसाणगुणहाणिट्ठाणंतरं असंखेज्जगुणं सत्तण्हं कम्माणं । अणुकडीए णाणावरणिजस्स जहण्णियाठितिए जाणि ठितिबंधज्झवसाणट्टाणाणि तेहिंतो बितियाए दितीए अपुत्र्वाणि, एवं अपुत्र्वाणि अप्रुव्वाणि जाव उक्कस्सियाए ठित्तीए अपुत्र्वाणि ठितिबंधज्झवसाणट्टाणाणि । एवं सव्वकम्माणं || इदाणिं तिव्वमंदा सा ठप्पा | पगतिसमुदाहारो भण्णइ-तत्थ दुवे अणुओगदाराणि - पमाणानुगमो अप्पाबहुगं च । पमाणाणुगमेणं णाणावरणिज्जस्स असंखेज्जलोगागासपदेसमेत्ताणि ठितिबंधज्झवसाणट्टाणाणि सव्वद्वितीणं । एवं सव्वकम्माणं ॥ ८८ ॥ (मलय ० ) – तदेवं कृताऽनन्तरोपनिधया प्ररूपणा । सम्प्रति परम्परोपनिधया तां करोति — 'पल'ति । आयुर्वर्जानां सप्तानां कर्मणां जघन्यस्थितौ यान्यध्यवसायस्थानानि तेभ्यः पल्योपमासंख्येयभागमात्राः स्थितीरतिक्रम्य परस्मिन्ननन्तरे स्थितिस्थाने द्विगुणान्यध्यवसायस्थानानि भवन्ति । तेभ्योऽपि पल्योपमासंख्येभागमात्राः स्थितीरतिक्रम्यानन्तरे स्थितिस्थाने द्विगुणान्यध्यवसाय स्थानानि भवन्ति । एवं द्विगुणवृद्धिस्तावद्वक्तव्या यावदुत्कृष्टा स्थितिरिति । एकस्मिन् द्विगुगवृद्ध्योरन्तरे स्थितिस्थानानि पल्योपमवर्गमूलान्य Cana
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy