________________
| संख्येयानि । नानाद्विगुणवृद्धिस्थानानि चाङ्गुलवर्गमूलच्छेदनकासंख्येयतमभागप्रमाणानि । एतदुक्तं भवति-अङ्गुलमात्रक्षेत्रगतपदेशराकर्मप्रकृतिः | शेय॑त् प्रथमं वर्गमूलं तन्मनुष्यप्रमाणहेतुराशिषण्णवतिच्छेदनकविधिना तावच्छिद्यते यावद्भागं न प्रयच्छति । तेषां च च्छेदनकानाम
स्थिति
बन्धप्ररू. ॥१८॥ संख्येयतमे भागे यावन्ति च्छेदनकानि तावत्सु यावानाकाशप्रदेशयशिस्तावत्प्रमाणानि नानाद्विगुणस्थानानि भवन्तीति तदेवं कृता 2
पणा. प्रगणना । साम्प्रतमनुकृष्टिश्चिन्त्यते । सा च न विद्यते । तथाहि-ज्ञानावरणीयस्य जघन्यस्थितिबन्धे यान्यध्यवसायस्थानानि, तेभ्यो द्वितीयस्थितिबन्धेऽन्यानि, तेभ्योऽपि तृतीयस्थितिबन्धेऽन्यानि, एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः। एवं सर्वेषामपि कर्मणां द्रष्टव्यम्। इदानीं तीव्रमन्दता वक्तुमवसरप्राप्ता, सा स्थाप्या, अग्रे वक्ष्यमाणत्वात् । तदेवमभिहितः स्थितिसमुदाहारः । सम्पति प्रकृतिसमुदाहार उच्यते । तत्र च द्वे अनुयोगद्वारे । तद्यथा-प्रमाणानुगमः, अल्पबहुत्वं च । तत्र प्रमाणानुगमे ज्ञानावरणीयस्य सर्वेषु स्थितिबन्धेषु | कियन्त्यध्यवसायस्थानानि ? उच्यते-असंख्येयलोकाकाशप्रदेशप्रमाणानि । एवं सर्वकर्मणामपि द्रष्टव्यम् ।। ८८ ॥
(उ०) तदेवं कृताऽनन्तरोपनिधया प्ररूपणा, अथ परम्परोपनिधया तामाह-आयुर्वर्जानां सप्तानां कर्मणां जघन्यस्थितौ यान्यध्यवसायस्थानानि तेभ्यः पल्योपमासंख्येयभागं गत्वा तावन्मात्राः स्थितीरतिक्रम्य यदनन्तरं स्थितिस्थानमायाति तत्र द्विगुणान्यध्यवसायस्थानानि भवन्ति । तेभ्योऽपि पल्योपमासंख्येयभागमात्रस्थितीरतिक्रम्यानन्तरभाविनि स्थितिस्थाने द्विगुणान्यध्यवसायस्थानानि भव
न्ति । एवमुपयुपरि द्विगुणवृद्धिस्तावद्वाच्या यावदुत्कृष्टा स्थितिः । एकस्मिन् द्विगणवृद्धयोरन्तरे स्थितिस्थानानि पल्योपमवर्गमूलान्यसंदाख्येयानि, नानान्तराणि द्विगुणवृद्धिस्थानानि अङ्गुलवर्गमूलच्छेदनकासंख्येयतमभागप्रमाणानि । अङ्गुलमात्रक्षेत्रगतप्रदेशराशेयत्प्रथमं व 12/॥१८८॥ गिमूलं तन्मनुष्यप्रमाणहेतुराशिषण्णवतिच्छेदनकविधिना तावच्छिद्यते यावत्भागं न दत्ते । तेषां च च्छेदनकानामसंख्येयतमे भागे याव-||
GREDITSIDHONGING
CRICKAACARDIKCARED