________________
PENSIN
SPONSCIOD
शुभेभ्यो विशेषाधिक्यसंभवात् । एवं स्थिते स्वप्रत्यय इत्यत्र सार्वविभक्तिकस्तस् प्रत्यय इति स्वस्यात्मनः संबद्धेन प्रत्ययेनानुभागबन्धं | | प्रति कारणभूतेन केनचिदेकेन शुभेनाशुभेन वाऽध्यवसायेनेत्यर्थः । जीवो ग्रहणसमये-योग्यपुद्गलादानसमये सर्वेषु कर्मप्रदेशेष्वेकैक
स्मिन् कर्मपरमाणावित्यर्थः गुणान् रसस्य निविभागान् भागान् सर्वजीवानन्तगुणानुत्पादयति । अयं भावः-पूर्व हि कर्मप्रायोग्यवर्गजाणान्तःपातिनः कर्मपरमाणवो न तथाविधविशिष्टरसोपेता आसीरन् किंतु प्रायो नीरसा एकस्वरूपाश्च । ग्रहणसमय एव च जीवस्य | काषायिकेनाध्यवसायेन तेषां सर्वजीवेभ्योऽनन्तगुणा रसाविभागा आपद्यन्ते ज्ञानावारकत्वादिविचित्रवभावता च, जीवानां पुद्गलानां च शक्तेरचिन्त्यत्वात् । न चैतदनुपपन्न, शुष्कतृणादिपरमाणूनामत्यन्तनीरसानामपि गवादिभिर्गृहीतानां क्षीरादिरूपतया सप्तधातुरूपतया च परिणामदर्शनात् ॥ २९॥
ते रसअविभागपलिच्छेदा किं सव्वकम्मपदेसेसु सरिसा उआह विसरिसा? तंणिरूवणत्थं वग्गणपरूवणा | भण्णति| सव्वप्पगुणा ते पढमवग्गणा सेसिया विसेसूणा । अविभागुत्तरियाओ सिद्धाणमणंतभागसमा ॥३०॥
(चू०) 'सव्वप्पगुणा ते पढमवग्गण'त्ति-जेसि कम्मप्पदेसाणं सव्वत्थोवा रसअविभागपलिच्छेदा ते पढमवग्गणा भवति । ते सव्वबहुगा कम्मप्पदेसा । 'सेसिगा विसेसूण'त्ति-पढमवग्गणातो बितितवग्गणाए कम्मप्पदेसा विसेसहीणा, ततो ततितवग्गणाए कम्मपदेसा विसेसहीणा, एवं जाव उक्कोसिता वग्गणा । 'अविभागुत्तरिग'त्ति-पढमवग्गणातो बितियवग्गणा एगेण अविभागपलिच्छेदेणं अब्भहिगा। एवं एक्कक्केण अवि
दददद
E SS