________________
करणे
जोगेहिं तयणुरुवं परिणमइ गिहिऊण पंच तणू । पाउग्गे चालंबइ भासाणुमणत्तणे खंधे ॥ १७ ॥ कर्मप्रकृतिः (चू०)-'जोगेहिं'-पुव्वुत्तेहिं 'तयणुरूवति-तेसिं अणुरुवंति भण्णमाणा उरालिगादयो संबझंति । अहवाल बन्धन॥३८॥ जोगेहिं 'तदणुरुवो' त्ति-उक्कोसाणुक्कोसजहण्णजोगजोग्गे पोग्गले वा । किं भणियं होति ? भन्नइ-जहन्नजोग-|
वर्गणाप्रजोगिस्स थोवा पोग्गला गहणमेति, उक्कोसजोगिस्स बहुता पोग्गला गहणमेतित्ति भणितं होति । 'परिणमयति
रूपणा. | गेहेतूण पंचतणु'त्ति, परिणमयति-तब्भावत्ताए परिणामेति, जोगेहिं तेसिं अणुरूवे पोग्गले घेत्तूण ओरालि
गादीहिं सरीरेहिं परिणामेति । जहा अगणिं इंधणं पक्खित्तं अगणित्ताए परिणामेति तहा जीवो जोगेहिं तप्पा| ओग्गे पोग्गले घेत्तृणं उरालादियसरीरत्ताए परिणामेति। 'पाओग्गे चावलंबति' त्ति-भासादिपातोग्गे पोग्गले
अवलंबति, जहा पादादिविगलो उट्ठाणचंकमणादीणि कत्तुकामो ललुि अवलंबेति मुयति य कारणं पडुच्च. एवं | जीवो वि ।"भासाणुमणत्तणे खंधेत्ति-भासाआणापाणुमणजोग्गे च खंधे अवलंबित्ता भासाआणापाणुमणत्तणेण परिणामिय मुंचति य । किं कारणं? भण्णति-पोग्गलाणं सामत्थेणं जीवाणं वीरियसामत्थं उप्पजतित्ति काउं। तेण जोगेहिं तदणुरूवं गेण्हिऊणं परिणमयति आलंबेति च त्ति भणियं ॥ १७॥
(मलय०) तदेवं कृता सप्रपञ्चं योगमरूपणा, सांप्रतमेभियोगैर्यत्करोति तदाह-'जोगेहिति-योगैरनन्तरोक्तस्वरूपैः प्रायोग्यान II का 'स्कन्धान्' पुद्गलस्कन्धान् गृहीत्वा यथायोगं 'पंचतणु'त्ति पञ्च शरीराणि परिणमयति-औदारिकादिपञ्चशरीरतया परिणमयतीत्यर्थः ।
कथं पुनर्गृह्णातीति चेत् ,अत आह-'तदनुरूपं' योगानुरूपं,तथाहि-जघन्ययोगे वर्तमानः स्तोकान् पुद्गलस्कन्धान गृह्णाति,मध्यमे मध्य
వాసులు