________________
कर्मप्रकृतिः
॥३९॥
इदानीं णामस्स संकमपडिग्गहविहिं भणामि । तत्थ णामस्स बारस संकमणट्ठाणा । तं जहा - तिदुगेगसयं छप्पणचउतिगणउई य इगूणनउइ या । अट्ठचउदुगिक्कसीइ य संकमा बारस य छट्ठे ॥ २३॥
( ० ) - तत्थ णामस्स तिउत्तरं पगडिसतं-गति ४, जाति ५, सरीर ५, संघाया ५, बंधणपण्णरसविहं, तंजहा उरालियउरालियबंधणणामं, उरालियतेजसबन्धणणाम, उरालियकम्मबंधणणाम, उरालियतेयकम्मबंधणणाम, एवं विउब्विए वि ४, आहारगस्स वि ४, तेईयतेजइयं, तेजइककम्मइयं, कम्मइयकम्मइयं चेति - एयाणि पण्णरस, संठाण ६, अगोवंगाणि तिण्णि, संघयणा ६, वण्ण ५, गंध २, रस ५, फास ८, आणुपुव्वीउ ४, अगुरुलघु, उवघाय, पराघाय, उस्सास, आयव, उज्जोवं, विहायगतीउ २ चेव, तसं, थावरं, बादरं, सुहुमं, पज्जत्तगं, अपजत्तगं, पत्तेयं, साहारणं, थिरं, अधिरं, सुभं, असुभं, सुभगं, दुभगं, सुसरं, दुसरं, आदेजं, अणादिजं, जसकित्ति, अजसकित्ति, णिमेणं, तित्थगरं-एयं तिउत्तरसतं पगतीणं । एवं चैव तित्थगरवज्रं विउत्तरसतं, आहारगसत्तरहितं छण्णउती होति । छण्णउती तित्थगररहिया पंचाणउती होति । अहवा छण्णउती जसकित्तिरहिया पंचाणउती होति । निरयगतिणिरयाणुपुत्र्वी य वा विणा तिणउती होति । तिउत्तरसयाओ तेरसणा मे खविए-निरयगतितिरियगतिए गिंदियवेदियतेइंदियचउरिंदियजातिणिरयतिरियाणुपुब्बीउ आयवुज्जोयथावर सुहुमसाहारणाणिजसकित्तिरहिया एगूणणउती होइ । एगूणणउती तित्थगररहिता अट्ठासीती होति । तेणउतीतो वेउव्वियसत्तए णिरयगतिणिरयाणुपुब्वीए य उब्वलियासु चउरासी होति । चउरासीतो मणुयगतिमणुयाणुपुव्वीसु उच्वलियासु
संक्रमकरणे प्रकृतिसंक्रमः ।
॥३९॥