________________
यासीति होति। अहवा छण्णउतीउ तेरसणामे खविते जसकित्तिरहिता बासीइ होइ। पासीती तित्थगररहिता एक्कासीति होति । एताणि संकमट्ठाणाणि णामस्स ॥२३॥
(मलय०) तदेवमुक्तो मोहनीयस्य प्रपञ्चतः संक्रमपतद्ग्रहविधिः । सम्प्रति नामकर्मणोऽभिधीयते तत्र द्वादश नामकर्मणः | घा संक्रमस्थानानि । तथा चाह-'तिदुगेगसय'ति षष्ठे नामकर्मणि द्वादश संक्रमस्थानानि । तद्यथा-व्युत्तरशतम् , द्वथुत्तरशतम् , एकोत्तर| शतम् , षण्णवतिः, पश्चनवतिः, चतुर्नवतिः, त्रिनवतिः, एकोननवतिः, चतुरशीतिः, द्वयशीतिः, एकाशीतिश्चेति । तत्र नाम्नः सर्वसंख्यया व्युत्तरं प्रकृतिशतम् , तद्यथा-गतिचतुष्टयम् , जातिपञ्चकम् , शरीरपञ्चकम् , संघातपश्चकम् , बन्धनपश्चदशकम् , संस्थानषट्कम् , संहननषदकम् अंगोपाङ्गत्रयम् , वर्णपश्चकम् , गन्धद्विकम् , रसपश्चकम् , स्पर्शाष्टकम् , अगुरुलघु, आनुपूर्वीचतुष्टयम् , पराघातोपघातोच्छ्वासातपोद्योतविहायोगतिद्विकत्रसस्थावरबादरसूक्ष्मसाधारणप्रत्येकपर्याप्तापर्याप्तस्थिरास्थिरशुभाशुभसुभगदुर्भगदुःस्वरसुख|रादेयानादेयायश-कीर्तियशःकीर्तिनिर्माणतीर्थकराणि च । एतदेव च तीर्थकरवर्ज द्वयुत्तरशतम् । अथवा यश-कीर्तिरहितं द्वयत्तरशतम् । तीर्थकरयश-कीर्तिरहितमेकोत्तरशतम् । व्युत्तरशतमेवाहारकसप्तकरहितं षण्णवतिः, सैव तिर्थकररहिता पश्चनवतिः । अथवा | यशःकीर्तिरहिता पश्चनवतिः। यश कीर्तितीर्थकररहिता चतुर्नवतिः । तीर्थकररहिता पञ्चनवतिरेव । देवगतिदेवानुपूर्योरुद्वलितयो|खिनवतिः। अथवा नरकगतिनरकानुपूर्वीरहिता त्रिनवतिः। व्युत्तरशतान्नरकगतिनरकापूर्वीतिर्यग्गतितिर्यगानुपूर्वीपञ्चेन्द्रियजातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतलक्षणासु त्रयोदशसु प्रकृतिषु क्षीणासु यशःकीतौं चापनीतायामेकोननवतिर्भवति । सैव तीर्थकररहिताऽष्टाशीतिः। विनवतेबैंक्रियसप्तके उद्वलिते नरकगतिनरकानुपूर्योचोद्वलितयोः शेषा चतुरशीतिर्भवति । मनुजगति