________________
कर्मप्रकृतिः
उद्वर्तनाऽपवर्तना करणे।
॥१४६॥
इयाणिं ठितिओवट्टणा भणतिउठवटतो य ठिइं उदयावलिबाहिरा ठिइविसेसा । णिक्खिवइ तइयभागे समयहिगे सेसमइवइय ॥४॥ वड्ढइ तत्तोऽइत्थावणाओ जावालिगा हवइ पुन्ना। तो णिक्खेवो समयाहिगालिगदुगूणकम्मठिई॥५॥
(चू०)–'उब्ववतो य ठिईति-ठितिउव्वतो वि उदयावलिता गता ण उवद्देति । 'उदयावलिबाहिरा द्विति| विसेसा' इति उदयावलियाए बाहिरा जे ठितिविसेसा ते उवद्देति । 'ठितिविसेसा' इति ठितिविकप्पा । समयाहियआवलियाठितीय, एवं बिसमयाहियं तिसमयाहियं ति जाव बन्धुदयदुगावलिनणं उक्कोसियं ठिति उन्वद्देति । 'णिक्विवइ तइयभागे समयहिए सेसमइवइय'त्ति-णिक्खेवति' छुभति, 'ततितभागे समयाहिगे' आवलियाए हेडिमे तिभागे समयाहिगे णिक्खेवेइ, आवलियाए दोभागे समयूणे अतित्थावेउणं आवलियाए उवरिमं द्विति णिक्खेवति । ततो समयाहिताए द्वितिए तत्तिओ चेणिक्खेिवो। 'वडति तत्तो अतित्थावणाओ। ततो अतित्थावणा वड्ढति णिवखेवो तत्तिओ चेव । 'जावालिगा हवइ पुन्न'त्ति-जाव आवलिका पुण्णा भवति ताव । तो णिक्खेवोत्ति-ततो णिक्खेवो वहति समए समए । केत्तितंजाव वड्ढति? 'समयाहिगावलिगदुगुणकम्मट्टिति'-दोहिं आवलिगाहिं समयाहिताहि ऊणा कम्मट्ठिति ताव वड्ढति । कहं ? भण्णइ-बन्धावलिय अतित्थावणावलिय उपरिल्लसमएणय ऊणा कम्मट्टिति उक्कोसो णिक्खेवो होति ॥ ४-५ ॥
CasDOOGODSLAGE
॥१४६॥