________________
Dदद
___ नमोत्थु णं समणस्स भगवओ महावीरस्स। सिद्धान्तकोविदसुविहिताचार्यश्रीविजयदानसूरीश्वरगुरुभ्यो नमः ।
कर्मप्रकृतौ उदीरणाकरणम् । इदाणी उदीरणाकरणं भण्णति । तत्थ इमे अत्याहिगारा । तं जहा-लवखणं, भेदो, सादिअणादिपरूवणा, | सामित्तं, पगतिठाणसमुक्कित्तणा, तस्साभित्तमिति । लक्खणभेदणिरूवणत्थं भण्णति
जं करणेणोकड्डिय उदए दिज्जइ उदीरणा एसा। पगइठिइअणुभागप्पएसमूलुत्तरविभागा ॥१॥ ___ (चू०)-पुवढेण लक्खणं भणियं, बिइएण भेओ। 'ज'इति-पाउग्गं दव्वं, 'करणेण'-संकिलेसविसोहिजोग-15 करणेण, 'उक्कड्डिय'-उव्वट्टित्तु उदयसमए पक्खिप्पइ, 'उदीरणा एसा'-उदीरणा वुच्चति । 'पगतिट्टिइअणुभागपएसमूलुत्तरविभाग'त्ति। तस्स इमे भेदा-पगतिउदीरणा, ठितिउदीरणा, अणुभागउदीरणा, पदेसउदीरणा य। | एक्केक्का दुविहा-मूलपगतीउदीरणा, (उत्तरपगतीउदीरणा) य । मूलपगतिउदीरणा अट्टविहा-णाणावरणादि। उत्तरपगतिउदीरणा अट्ठावण्णुत्तरसतभेदा-आभिणिबोहियणाणावरणादि ॥१॥