________________
SOCIRCaCODCate
अत्र सयोगिचरमसमये सर्वाः प्रकृतयः अयोग्यद्धासमाना जाताः। सू०क्रियाप्रतिक ध्यान-सर्वयोगकिट्टयः-सातबन्धः-नामगोत्रोदीरणा-योग:-शुकलेश्या-स्थि. अनु. घातः इति ७ पदार्थानां विच्छेदः । ( अस्मिन् विभागे व्युपरतक्रियाऽनिवृत्तिध्यानप्रवृत्तिः)
गु १४ मं
ण (पमहस्वाक्षरप्रमाण)
अन्तमु. स्था न म् अ यो गि
| अत्र देव २ कादि ७२ प्रकृतिक्षयः । अत्र मनु० ३ कादि १३ प्रकृतिक्षयः ।
संशार्थः
स० -समयः
सि द्धि स्था न म्
(साद्यनन्तस्थितिक)
o आवलिकान्तरालम् . समयान्तरालम् 0 =समयाधिकावलिका शेषः-समयोनावलिकादिकबदलिकम्