SearchBrowseAboutContactDonate
Page Preview
Page 1159
Loading...
Download File
Download File
Page Text
________________ सायिकचा|रित्रप्राप्तिक्रमसूचक यन्त्राणि ||१०|| aaKaccGCare स -अत्र आयोजिकाकरणकरणम् । यो 4 - अत्र केचित्समुद्घात कुर्वन्ति । (स्थित्य नुभागकण्डकघातनं ) अत्र बा. कायेन बा. वाग्योगरुन्धनम्। गि न्त अत्र रुद्धो बा. बाम्योगः । (अत्र विभागे न किश्चित् करणं) में., के व अतः सू. कायेन वा, कायरोधनं । यो. गापूर्वस्पधककरणं च । । लि अत्र रुद्रः बा. काययोगः । योगकिष्टीकरणं चातः अत्र योगकिष्टिः संजाता। । (अत्र विभागे न किञ्चित्करण) । | अतः सू. कायेन सू. वाग्योगरोधनम् । गु ण जघ, अन्तर्मु० उत्कृष्टं देशोनपूर्वकोठिवर्ष) स्था न - अत्र रुद्धः सू. बाग्योगः । ail (अत्र विभागे न किभिकरणं) | अतः सू० कायेन सू. मनोरुन्धनम् । अत्र रुद्रः सू. मनोयोगः । | (अत्र विभागे न किन्नित्करण) अतः सू. कायेन सू. कायरोधनं । सू. का क्रियाप्रतिपातिध्यानारोहणं, देहविवर पूरणं, योगकिट्टिविनाशनं च । KAROIDCRIODADDha कर्मप्रकृतिः
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy