________________
सायिकचा|रित्रप्राप्तिक्रमसूचक यन्त्राणि
||१०||
aaKaccGCare
स
-अत्र आयोजिकाकरणकरणम् ।
यो
4
- अत्र केचित्समुद्घात कुर्वन्ति । (स्थित्य
नुभागकण्डकघातनं ) अत्र बा. कायेन बा. वाग्योगरुन्धनम्।
गि
न्त
अत्र रुद्धो बा. बाम्योगः । (अत्र विभागे न किश्चित् करणं)
में.,
के व
अतः सू. कायेन वा, कायरोधनं । यो. गापूर्वस्पधककरणं च ।
।
लि
अत्र रुद्रः बा. काययोगः । योगकिष्टीकरणं चातः
अत्र योगकिष्टिः संजाता। । (अत्र विभागे न किञ्चित्करण) । | अतः सू. कायेन सू. वाग्योगरोधनम् ।
गु ण जघ, अन्तर्मु० उत्कृष्टं देशोनपूर्वकोठिवर्ष)
स्था न
- अत्र रुद्धः सू. बाग्योगः । ail (अत्र विभागे न किभिकरणं)
| अतः सू० कायेन सू. मनोरुन्धनम् ।
अत्र रुद्रः सू. मनोयोगः । | (अत्र विभागे न किन्नित्करण)
अतः सू. कायेन सू. कायरोधनं । सू. का क्रियाप्रतिपातिध्यानारोहणं, देहविवर
पूरणं, योगकिट्टिविनाशनं च । KAROIDCRIODADDha
कर्मप्रकृतिः