SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ ६० ॥ णा, वग्गणपरूवणा, फड्डगपरूवणा, अंतरपरूवणा, (ठाणपरूपणा) धणिया देसगुणपरूवणा । एत्थ अविभागवग्गणाफडगा अंतर (ठाण) परूवणाओ जहा जोग (नाम) परूवणाए तहा चैव परूवेयव्वातो । इदाणिं धणियादेसगुपरूवणा- [ अनंतगुणणाए संभवति, (ठाणं,] 'घणिया देसगुणा सिं'ति । [एवं अतिल्लाणं दोण्ह वि फड्डगाणं सरिसगं] धणिता- णिचिता, देसगुणा [सिंति] पदेसाणं गुणा । ते पढमाए वग्गणाए थोवा बितियट्ठाणस्स आदिवग्गणाए अनंतगुणा । एवं णेयव्वं अनंतगुणणाए [दोह वि] णेहणाम (पओग) पच्चयगाणं अप्पप्पणो जाव अंतिमाए वग्गणातोत्ति । [जोगट्ठाणाणं जोगद्वाणादिवग्गणातो बितियातिजोगट्टाणाणं आइवग्गणा असंखेनगुणा यव्वा ] । इदाणिं तिहवि जहण्णुक्कोसाणं तिब्वमंदपरूवणा भण्णइ - 'जहणणजिट्ठे सगे कट्टु' त्ति, अणंतगुणाहिगारो अणुवत्ततित्ति, अष्पष्पणो जहण्णुक्कोसाणं अप्पाबहुगयं णायव्वं, तंजहा-पोहपञ्चतिगस्स धणियदेसगुणा जहण्णाए वग्गणाए थोवा । तस्सेव उक्कसाए वग्गणाए अनंतगुणा । ततो णामपञ्चइगस्स जहण्णाए वग्गणाए अणतगुणा । तस्सेव उक्कसाए वग्गणाए अनंतगुणा । ततो पओगपच्चइगस्स जहण्णाए वग्गणाए घणियादेसगुणा अनंतगुणा । तस्सेव उक्कसाए वग्गणाए धणियादेसगुणा अणतगुणा ॥ २३ ॥ (मलय ० ) - तदेवमुक्तं सप्रपञ्चं स्नेहप्रत्ययं स्पर्धकम् इदानीं नामप्रत्ययस्पर्धकप्रयोगप्रत्ययस्पर्धकप्ररूपणां चिकीर्षुरिदमाह'नाम'ति । इह नामप्रत्ययस्पर्धकप्ररूपणायां षडनुयोगद्वाराणि तद्यथा - अविभागप्ररूपणा १, वर्गणामरूपणा २, स्पर्धकप्ररूपणा ३, अन्तरप्ररूपणा ४, वर्गणागतपुद्गलस्नेहाविभाग सकलसमुदायप्ररूपणा ५, स्थानप्ररूपणा ६ चेति । तत्र प्रथमतोऽविभागग्ररूपणा नामप्रत्ययप्ररूपणा. ॥ ६० ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy