SearchBrowseAboutContactDonate
Page Preview
Page 1415
Loading...
Download File
Download File
Page Text
________________ अथ जीवस्थानेषु नाम्न उदयस्थानानि भङ्गाश्च (तत्र प्रथममेकेन्द्रियाणां) कर्मप्रकृतिः ॥१२७॥ उदय स्थान कस्य जीवस्य जीवेषु उदयस्थान भंगयत्राणि उदयस्थानगतप्रकृतयः भङ्गोत्पत्तिः ॥ पकेन्द्रियेषु उदय स्थानानि ५ भंगा: ४२॥ तै-का-अगु०-स्थि०-अस्थि-शु०-अशु- ५ बा०सू० पर्या० अप० ४ अयडामा वर्णादि ४-निर्माण इति १२ धृवोदयाः । पुनः तिर्य २-स्था-पके०-'बा० सू०-पर्या० अप०-दुर्भ० बादपर्या० यशसा १ बा० पर्या० एके० अना०-यशः अयशः वा-इति ९ सहिता २१ । औ०-९०-उप-प्रत्ये०-साधा०-सहिता तिर्यः | १० प्रसा०, यश:०अयशः० गानुपूर्वीरहिता पूर्वोक्ता पर्याप्तापर्याप्तकेन्द्रियाणां SADSODEOSCAR २५ | बा०पर्या० देहस्थानां REDEEONE प्र०सा०- अयशसा पर्या०अप० प्र०सा = अयशसा सह बा० अप०, सूक्ष्माणां बैंक्रियस्थ बाब्वायूनां ||१२७॥ || २४ | वैक्रियद्विकसहिता औदा० द्विकरहिता पूर्वोक्ता | १| बा० पर्या० प्र० अयशःपदेन १ १ अत्र द्वाभ्यां एका प्रातया, एवं यत्र यत्र परस्पर विरुद्धाः प्रकृतयः तत्र तत्र एका प्राद्या.
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy