________________
अथ जीवस्थानेषु नाम्न उदयस्थानानि भङ्गाश्च (तत्र प्रथममेकेन्द्रियाणां)
कर्मप्रकृतिः ॥१२७॥
उदय स्थान
कस्य जीवस्य
जीवेषु उदयस्थान भंगयत्राणि
उदयस्थानगतप्रकृतयः
भङ्गोत्पत्तिः ॥ पकेन्द्रियेषु उदय स्थानानि ५ भंगा: ४२॥ तै-का-अगु०-स्थि०-अस्थि-शु०-अशु- ५ बा०सू० पर्या० अप० ४ अयडामा वर्णादि ४-निर्माण इति १२ धृवोदयाः । पुनः तिर्य २-स्था-पके०-'बा० सू०-पर्या० अप०-दुर्भ०
बादपर्या० यशसा १ बा० पर्या० एके० अना०-यशः अयशः वा-इति ९ सहिता २१ । औ०-९०-उप-प्रत्ये०-साधा०-सहिता तिर्यः | १० प्रसा०, यश:०अयशः० गानुपूर्वीरहिता पूर्वोक्ता
पर्याप्तापर्याप्तकेन्द्रियाणां
SADSODEOSCAR
२५
| बा०पर्या० देहस्थानां
REDEEONE
प्र०सा०- अयशसा
पर्या०अप० प्र०सा = अयशसा सह
बा० अप०, सूक्ष्माणां बैंक्रियस्थ बाब्वायूनां
||१२७॥
|| २४ | वैक्रियद्विकसहिता औदा० द्विकरहिता पूर्वोक्ता | १| बा० पर्या० प्र० अयशःपदेन १
१ अत्र द्वाभ्यां एका प्रातया, एवं यत्र यत्र परस्पर विरुद्धाः प्रकृतयः तत्र तत्र एका प्राद्या.