SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ( ० ) - 'सेसमूलपगइस दुविह' त्ति । वृत्त सेसपविकप्पेसु मूलपगतीणं 'दुविह' त्ति-सातितो अधुवो य । कहं ? भण्णइ - चउन्हं घातिक्रम्माणं उक्कोसाणुक्कोसजहण्णगेसु, जहण्णगे कारणं पुत्र्वृत्तं, उक्कोसं मिच्छदिट्ठिस्स लब्भति, तस्स ( अणुको सं), दोसु वि परियत्तंतस्स, दोण्ह वि सादितो अधुवो। सेसाणं चउण्हं उक्कोसजहण्णाजहणेसु दुविहो । कहं ? भण्णइ उमोसे पुत्र्वृत्तं, जहण्णगं सुहुमपज्जत्तगस्स लब्भति त्ति, एवं अजहणणंपि तंभि चेव लब्भति त्ति सादि य अधुवो। इयाणिं उत्तरपगतीणं भण्णति-अह उत्तरासु अजहण्णो संकमो सत्तरसहं कम्माणं सादितादि चतुविगप्पो वि । कहं? भण्णइ-अणताणुबंधि ४ संजलण ४ णवणोकसाया य एएस सत्तरसहं कम्माणं अप्पप्पणो खवर्णते जहण्णगो अणुभागसंकमो भवति । णवरि अणंताणुबन्धिणो उब्वल्लेत्तु पुणो बंधमाणस्स बन्धावलियाए गयाए बितितावलियाए पढमसमए यो जहण्णो अणुभागसंकमो भवति एयं मोत्तूणं सेसं सव्वं अजहणणं भवति । उबसमसेढिण सव्वोवसमणाए उवसंताणं संक्रमाभावातो ण संकमति । पुणो परिवडतो संकामेति, तं पडुच्च सातितो, अणादीतो अपत्तपुत्र्वस्स, धुवो अभव्वाणं, अधुवो भव्वाणं ति । 'तिविगप्पो सोलसण्हं तु 'सोलसण्हं तु कम्मपगडीणं अजहण्णो अणुभागसंकमो तिविगप्पो। कहं ? भण्णइपंचविहं णाणावरणं थीणगिद्वितिगवज्जछदंसणावरणं पंचविहअंतराइतं इति एतेसिं सोलसण्डं कम्माणं जहण्णाणुभागसंकमो खीणकसायस्स समयाहियाते आवलियाते सेसाए वट्टमाणस्स भवति । एतं मोत्तृण सेसो अजहण्णो । तस्स आदी णत्थि, धुवो अभत्र्वाणं, अधुवो भव्वाणं ति, एस तिविहो ॥ ५० ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy