SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ इति तस्य साद्यध्रुवपतद्ग्रहता द्रष्टव्या ॥७॥ (उ०) 'पतद्ग्रहे' पतद्ग्रहविषये 'मिच्छत्तजढा य' ति-मिथ्यात्वरहिताः सर्वा अपि ध्रुवबन्धिन्यः प्रकृतयो ज्ञानावरणपञ्चकदर्शनावरणनवकषोडशकषायभयजुगुप्सातैजससप्तकवर्णादिविंशतिनिर्माणागुरुलघूपघातान्तरायपञ्चकलक्षणाः सप्तषष्टिश्चतुर्विकल्पाः साधनादि ध्रुवाध्रुवरूपचतुर्भेदा ज्ञेयाः । तथाहि-एतासां ध्रुवबन्धिनीनां स्वखबन्धव्यवच्छेदे सति पतद्ग्रहत्वं न भवति, न किमपि प्रकृत्यन्तरद-2 शालिकं तत्र संक्रामतीत्यर्थः । पुनः खबन्धहेतुसाम्राज्यादन्धारम्भे पतद्ग्रहत्वं भवतीति तेत्सादि, तत्तद्वन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादि । ध्रुवाध्रुवत्वे अभव्यभव्यापेक्षया भावनीये । शेषास्त्वध्रुवबन्धिन्योऽष्टाशीतिसङ्ख्याः प्रकृतयोऽध्रुवबन्धित्वादेव पतद्ग्रहत्त्वमधिकृत्य साद्यधुवा भावनीयाः। मिथ्यात्वस्य पुनर्धवबन्धित्वेऽपि यस्य सम्यक्त्वसम्यक्त्वमिथ्यात्वे विद्यते स एव ते तत्र संक्रमयति नान्य इति तस्य साद्यध्रुवपतद्ग्रहता द्रष्टव्या ।।७।। १ आयुषोऽध्रुवबन्धित्वेनान्तर्भावः कृतः नोन्यप्रकृतिप्रतिग्रहत्वेन, यद्वाऽयुष उद्वर्तनापवर्तनरूपौ प्रतिग्रही ग्राह्या, मिश्रसम्यक्त्वयोः। FEMI पतद्ग्रहत्वभावेऽपि बन्धाभावात् तद्ग्रहणं न कृतमिति । CSDDar Haag
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy