________________
| सति भूयोऽपि हतात् स्थितिघात कृताद्रसघातकृताद्वा घातादुत्पत्तियेषां तानि हतहतोत्पत्तिकानीति व्युत्पत्तेः, तानि चोद्वर्तनापवर्तनाकर्मप्रकृतिःजन्येभ्योऽनुभागस्थानेभ्योऽसंख्येयगुणानि । अक्षरयोजना त्वियं-यान्युदयत उदीरणातश्च प्रतिसमयं क्षयसंभवादन्यथाऽन्यथाऽनुभाग- सत्ता स्थानानि जायन्ते तानि वर्जयित्वा शेषाणि बन्धोत्पत्तिकादीन्यनुभागस्थानानि क्रमशोऽसंख्येयगुणानि चाच्यानि । उदयोदीरणाजन्यानि
प्रदेशसत्क॥५३॥ कस्माद्वय॑न्ते ? इति चेत्तत्प्रवृत्तौ बन्धोद्वर्तनापवर्तनास्थितिघातरसघातजन्यान्यतमावश्यंभावेन तेषां तेष्वेवान्तर्भावेनापृथक्करणादि
मणिसाद्य
|नादिप्ररूत्याहुः । तुल्य जातीयत्वेऽपि हेतुभेदात्तभेद आवश्यक इत्यपि न शङ्कनीयं, बन्धोत्पत्तिकाद्यन्तर्भूतत्वे सति तादृशभेदस्य स्थानभेदा
पणा नौपयिकत्वेनादृषणत्वादिति दिक् ॥२४॥
भणियं अणुभागसंतं । इयाणिं पदेससंतकम्भ । तस्स इमे अत्याहिगारा। तं जहा-भेदो सातियणादि-| | परूवणा सामित्तमिति । भेदो जहा पगतिसंते । इयाणि सादिअणादिपरूवणा । सा दुविहा-मूलपगतिपदे ससंतसादियणादिपरूवणा उत्तरपगतिपदेससंतसादियणादिपरूवणा य । तत्थ मूलपगतिए भण्णतिसत्तण्हं अजहणणं तिविहं सेसा दुहा पएसम्मि। मूलपगईसु आउस्स साइ अधुवा य सव्वे वि ॥२५॥
(चू०)- आउगव जाणं सत्तण्हं कम्माणं जहन्नयं पदेससंतकम्म ग्ववियकम्मंसिगम्स अप्पप्पणो पदेससंतचरिमंते बट्टमाणस्स भवति । तं च सातिय अधुवं । तं मोत्तूणं सेसमजहण्णं । तस्स आदी नत्थि तम्हा अणादीयं । धुवाधुवा पुवुत्तं । 'सेसा दुहा पएसम्मि'त्ति-सेसविकप्पा उक्कोसाणुकोसजहण्णा सातियअधुवा । कहं ? |
॥५३।। भण्णइ-एपसिं उकोसगं पदेससंतं गुणियकम्मंसिगस्स मिच्छादिहिस्स लन्भति । तस्सेवणुकोसं पि लब्भतित्ति 21
GODDOGS