________________
(मलय०)-'अंतिम'त्ति। अन्तिमलोभः'-संज्वलनलोभः । ततः संज्वलनलोभयशःकीयोश्चतुरो वारान् मोहनीयमनुपशमय्य मोह-|| कर्मप्रकृतिः स्योपशममकृत्वा, उपशमश्रेणिमकृत्वेत्यर्थः, शेषाभिः क्षपितकमाशक्रियाभिः क्षीणयोर्यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म सत्ता
ज्ञेयम् । मोहनीयोपशमे हि क्रियमाणे गुणसंक्रमेण प्रभूतं दलिकमवाप्यते, न च तेन प्रयोजनमिति कृत्वा मोहनीयोपशमनप्रतिषेधः।। ॥६५॥
जघन्यप्रदे(उ०)-अन्तिमलोभयशसोः संज्वलनलोभयशःकीयोः चतुरो वारान्मोहमनुपशमय्योपशमश्रेणिमकृत्वेत्यर्थः, शेषाभिः क्षपितक
शसत्कर्म| मशिक्रियाभिः क्षीणयोः यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म ज्ञेयम् । मोहनीये उपशम्यमाने हि गुणसंक्रमोपनीतं प्रचुरं
स्वामित्वं | दलिंक प्राप्यते, न च तेनेह प्रयोजनमिति कृत्वा मोहनीयोपशमनप्रतिषेधः ॥४१॥
वेउव्विकारसगं खणबंध गते उ नरयजिद्विइ । उव्वहित्तु अबंधिय एगेंदिगए चिरुव्वलणे ॥४२॥ |
(चू०)-'विउविकारसगं'ति-णरयदुगदेवदुगवेउब्वियसत्तगं एए एक्कारस, एसि पुवुवलियाणं स्ववियक|म्मंसिगेण 'खणबंध'ति-अंतोमुहत्तं बंधित्तु 'गते उ णिरयजिट्ठिति'त्ति-उकोसहितिएमु णेरतिएसु उववण्णो। 'उध्वहिनु अबंधिय'त्ति-ततो उव्वहितु पंचेंदिएसु उपन्नो तहिं पि वेउव्वेक्कारसगं अबंधिय 'एगिंदिगए'त्तिएगेंदिएसु उप्पन्नो '
चिवलणेत्ति-तस्स दीहकालेणं उव्वलेंतस्स एगहितिसेसं जं दुसमयकालहितिगं जहन्नगं 13|पदेससंतं ॥४२॥
(मलय०)-'वेउम्बिक्कारसगं'ति । नरकद्विकदेवद्विकवैक्रियसप्तकरूपं वैक्रियैकादशकं पूर्व क्षपितकर्माशेनोद्वलितम् । ततो भूयोऽप्य- श॥६५॥ न्तर्मुहूर्त कालं यावद्वद्धम् । ततो ज्येष्ठस्थितौ नरके प्रतिष्ठानाभिधाने नरको जातः । तत्र च सता तेन तत् वैक्रियैकादशकं त्रयस्त्रिंशत्सा
GORNCHOOL