SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ मप्रकृतिः ॥६॥ सामेव किट्टीनां विशेषप्ररूपणार्थमाह-'एगफडग'इत्यादि । ताः किट्टीः एकस्मिन् अनुभागस्पर्धक या अनन्तवर्गणास्तासामनन्ततमे भागे | यावत्यो वर्गणास्तावत्प्रमाणः प्रथमसमये करोति । ताश्चानन्ताः । ननु ताः किं सर्वजघन्यानुभागस्पर्धकानुभागेन सदृशाः करोति, २२ उपशमनाउत ततोऽपि हीनाः ? उच्यते-ततोऽपि हीनाः, तथा चाह-'हेट्ठा', यत्सर्वजघन्यमनुभागस्पर्धकं तस्याधस्तात् करोति-ततोऽप्यनन्त करणम् गुणहीनरसाः करोतीत्यर्थः ॥४९॥ (उ०)-संज्वलनलोभस्य प्रथमस्थितेः प्रमाण निरुपयन्नाह-संज्वलनलोभस्य प्रथमस्थितेस्त्रयो भागाः, द्वितीयस्थितेर्दलिकमाकृ | चारित्रमोप्य प्रथमस्थितिर्विभागत्रयोपेता क्रियत इत्यर्थः । तत्र प्रथमतो द्वौ त्रिभागौ प्रथमस्थितिं करोति, द्वयोस्त्रिभागयोद्वितीयस्थितेः होपशमना समाकृष्य दलिकं निक्षपतीत्यर्थः। तत्र प्रथमस्त्रिभागोऽश्वकर्णकरणाद्धासंज्ञो, द्वितीयः किट्टिकरणाद्धासंज्ञः, त्रिविभागोपेतलोभ| वेदनाद्धायाश्च प्रथमसमय एव त्रीनपि लोभानप्रत्याख्यानादीन् युगपदुपशमयितुमारभते । उपशमनाविधिश्च प्राग्वत् । तत्राश्वकर्ण-| करणाद्धासंज्ञे प्रथमे त्रिभागे वर्तमानः पूर्वस्पधकेभ्यः प्रतिसमयं दलिकं गृहीत्वा तस्यात्यन्तवीरसतामापाद्यापूर्वस्पर्धकानि करोति । संक्रमितमायादलिकसम्बन्धिभ्यः पूर्वबद्धसंज्वलनलोभसत्केभ्यो वा पूर्वस्पर्धकेभ्यः प्रतिसमयं दलिकं गृहीत्वा तस्य तत्कालबध्यमानसंज्वलनलोभस्पर्धकवदत्यन्तनीरसतामापादयन्नपूर्व च दलिकं प्रतिसमयं गृह्णन्नपूर्वस्पर्धकानि करोतीत्यर्थः । इह तावदनन्तानन्तपरमाणुनिष्पन्नान् स्कन्धान जीवः कर्मतया गृह्णाति । तत्र चेकैकस्मिन् स्कन्धे यः सर्वजघन्यो रसः सोऽपि सर्वजीवानन्तगुणान् रसाविभागान् प्रयच्छति । तदुपेतपरमाणूनां समुदायः प्रथमा वर्गणा। ततः क्रमेणकोत्तररसाविभागवृद्ध्या सिद्धानन्तभागाभव्यानन्त ॥६॥ गुणा वर्गणा वाच्याः, तावद्वर्गणासमुदायः स्पर्धकमुच्यते । इत ऊर्ध्वमेकोत्तरवृद्ध्या वर्धमानो रसो न लभ्यते किंतु सर्वजीवानन्तगुण
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy