SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४३॥ रूपणा. खेजपएसियवग्गणा, अणंतप्पएसियअणंतवग्गणाय गहणपाउग्गा ण भवंति । केरिसा गहणपातोग्गा ? अभ-131 व्वणंतगुणा सिद्धाणंतभागो। 'आहारगवग्गणत्ति-अभवसिद्धितेहिं अणंतगुणा सिद्धाणमणंतभागो एवतिताणं बन्धनपरमाणूणं समुदाओ खंधो, तारिसा आहारवग्गणा जहण्णा गहणपातोग्गा। कहं तस्स गहणं? भण्णति-'ति करणे वगेणाप्रतणु'त्ति-उरालियवेउब्वियआहारसरीराणं गहणजोग्गा। 'अग्गहणंतरितातो तेजगभासामणे य कम्मे यत्ति । तेजगवग्गणा, अग्गहणवग्गणा, भासावग्गणा, अग्गहणवग्गणा, (आणपाणूवग्गणा, अग्गहणवग्गणा), मणोवग्गणा, अग्गहणवग्गणा, कम्मसरीरवग्गणा। 'धुव अधुव अचित्त'त्ति-धुवअचित्तवग्गणा, अधुवअचित्तवग्गणा-सांतरणिरंतरवग्गणा वि भण्णति । 'सुण्णा चउत्ति-चत्तारि धुवसुण्णवग्गणाओ। 'अंतरेसुप्पिति-तासिं धुवसुण्णवग्गणाणं अंतरंतरे । 'उप्पि' च त्ति-एतातो उवरिल्लातो वग्गणातो भवंति 'पत्तेगतणुसु बादरमुहुः मणिगोदे तहा महाखंधेत्ति-पढमसुण्णवग्गणाणं उवरिं पत्तेयसरीरवग्गणा, पुणो सुण्णा, बादरणिगोदवग्गणा, पुणो सुण्णा, सुहमणिगोदवग्गणा, पुणो सुण्णा, उवरिं महाखंधवग्गणा । 'गुणणिप्फण्णसणामेत्ति-गुणणिप्पण्ण सणामातो वग्गणातो। किं भणितं होति ? भण्णति-'परमाणु'त्ति-गुणणिप्पण्णं णाम, एवं दुपदे ॥४३॥ सितादीण वि पुवुत्ता वा णिरुत्ती । इदाणिं एते भण्णमाणा महंता महंततरत्ति दीसंति, तदवगाहप्पमाणावधारणत्थं भण्णति-'असंखभागंगुलवगाहो'त्ति-अंगुलस्स असंखेजतिभागे खेत्ते अवगाहंति, कम्मतिगसरीरवग्गणातो आढत्तं जाव उरालियसरीरदव्ववग्गणा ताव असंखेजगुणा ओग्गाहणट्ठाते भाणियब्वातो ॥१८-१९-२०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy