SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ भणितो पगतिसंकमो, इदाणि ठितीसंकमो भण्णइ । तत्थ इमे अत्याहिगारा-तं जहा-भेदो, विसेसलग्वणं, है उस्सट्टितीसंकमपमाणं, जहण्णहितीसंकमपमाणं, सातिअणादिपरूवणा, सामित्तमिति । तत्थ भेदविसेस णिरूवणत्थं इमा गाहा भण्णइ| ठिइसंकमो त्ति वुच्चइ मूलुत्तरपगइतो उजाहि ठिई।उबटिया व ओवटिया व पगइंणिया वऽण्णं ॥२८॥ (चू०) तत्र 'मूलुत्तरपगतितो' त्ति भेदो। सो टिइसंकमो दुविहो-मूलपगतिवितिसंकमो, उत्तरपगतिहितीसंकमो य । मूलपगतिहितिसंकमी अट्टविहो-णाणावरणादी जाव अन्तराई य मूलपगतिवितिसंकमो। उत्तरपगतिवितिसंकमो अट्ठावण्णसतविहो-आभिणीवोहियणाणावरणादि जाव वीरियंतराय उत्तरपगतिहितिसंकमो। एस भेदो गतो । तस्स मूलुत्तरपगतिवितिसंकमस्स पुवुत्तसामण्णलक्षणे सति विसेसलकवणं ठिते | |णियमिजइ-'जा हि ठिई उव्वहिता व ओवहिता व पगति णिया वऽण्णं' ति। 'जा हि ठिति' त्ति-जा द्विति उन्वदृणओवट्टणअण्णपगतिसंकमणपाओग्गा सा उवहिता ठिति ठितिसंकमो बुचति, ओवहिता वि ठितिसंकमो बुच्चइ, अण्णपगतिं संकभिया वि ठितिसंकमो वुचति । उबट्टणओवट्टणालक्खणं सट्टाणे भणिहिति । 'अण्णपगति णिया वत्ति-अण्णपगतिभावेणं परिणामिता इत्यर्थः। पगतिपरिणामिताए तग्गता द्विती तस्संबन्धातो |सा वि परिणामियत्ति बुच्चइ । तत्थ उव्वट्टणाओवट्टणा मूलपगतिहितिसंकमे संभवन्ति अण्णपगतिहितिसंकमणं ण संभवति । कम्हा ? भण्णति-'मूलपगतीणं ण परप्परंमि संकमणं' ति पडिसेहा। अतो उत्तरपगति
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy