________________
MARRHOIDDISEAOIS
यहीण' त्ति एयरस निदरिसणं भण्णइ-पढमसमयपुरिसवेय अवेयगस्स केवतियातो पुरिसवेयसंतलयातो। | बद्धातो? भण्णइ-जावतिया दोण्हं आवलियाणं दुसमयूणाणं समया तावतियातो पढमसमयपुरिसवेयअवेयरस पुरिसवेयसंतलयातो संतं । कहं ? भण्णइ-चरिमसमयपुरिसवेयगेण बद्धं तं अवेयगस्स वितियातो आवलियातो दुचरिमसमते दीसति, चरिमसमए अकम्मी होइ । जं दुचरिमसमयपुरिसवेयगेण बद्धं तं अवेयगस्स वितियाए आवलियाए तिचरिमसमते दीसति, दुचरिमसमये अकम्मी होइ ण दीसति । एवं एएण कमेण णेयव्वं । जं आवलियापढमसमयसवेयगेण बद्धं तं अवेयगस्स पढमावलियाए चरिमसमते अकम्मी होति । एवं जाव सवेय-| गस्स दुचरिमाते आवलियाए पढमसमते बद्धं तं चरिमसमयवेयगस्स अकम्मी होति। तीसे चेव दुचरिमाए सवे. यगावलियाए बितियसमते बद्धं तं पढमसमयअवेयगस्स अकम्मी होति । एएण हेऊणा पढमसमयगस्स दुसमयूणदुयावलियसमयमेत्ता पुरिसवेयसंतलया लग्भंति । जं चरिमसप्रयपुरिसवेयगेण जहन्नजोगिणा बद्धं तं | आवलियादीयं ग्वविउमाढत्तो, तं खविजमाणं बितियावलियाए चरिमसमते खवियं होति, तस्स खविजमाणस्स |ज बितियावलियाए चरिमसमते खविजिहिति न ताव खविनति तं पुरिसवेयस्स जहन्नगं पुरिससंतं । एवं बितियजोगट्ठाणेणं बद्धं चरिमसमयपुरिसवेयगेण तं पि तहेव चरिमसमये अववियं संतहाणं । एवं जाव चरिमसमयपुरिसवेयगेण चेव उक्कस्सजोगिणा बद्धं तं तहेव चरिमसमय अववियं अंतिम संतवाणं । एवं जहन्नगजोगहाण आदि काऊण जत्तियाणि जोगट्ठाणाणि तत्तियाणि पदेससंतवाणाणि । एवं जहा कोहसंजलणाए