________________
कर्मप्रकृतिः
C
॥७
॥
(उ०)-चक्षुषः-चक्षुर्दर्शनावरणस्य गुरुलघुकेष्वनन्तप्रादेशिकेषु स्कन्धेषु विपाकः। अवधिदर्शनावरणस्य रूपिद्रव्येषु। शेषान्तरायाणां-वीर्यान्तरायव्यतिरिक्तानां दानलाभभोगोपभोगान्तरायाणां ग्रहणधारणयोग्येषु पुद्गलद्रव्येषु विपाको न शेषेषु । यावानेव हि चक्षु- अनुभागोदर्शनादीनां विषयस्तावानेव तदुपधातककर्मणामित्युक्तरूपविषयनियमाविरोधः। शेषप्रकृतीनां तु पुद्गलविपाकादियथा प्रागभिहितस्त
दीरणा थैवावगन्तव्यः ॥४९॥ ___इदाणिं पञ्चयपरूवणा भण्णइ। सा दुविहा-गुणपञ्चइया य, भवपच्चइया य। गुणकारणेण जा अणुभागुदीरणा जहा आहारसत्तगस्स सा गुणपच्चइया, भवपच्चइया नाम जहा णिरयभवं पडुच्च णिरयाउगस्स अणुभागुदीरणा सा भवपच्चइगा बुच्चइ, एवमादिवेउब्वियतेयगकम्मवन्नरसगंधनिद्धलखाओ। सीउण्हथिरसुभेयरअगुरुलघुगो य नरतिरीए॥५०॥
(चू०)-वेउब्वियसत्तगं तेयगकम्मग्गहणेणं तेजइगसत्तगं गहियं, वण्णा पंच, गंधा दोण्णि, रसा य पंच, णिदलुक्खसीयउण्हथिराथिरसुभासुभ अगुरुलहुगं एताउ पणतीसं पगइउ तिरियमणुयाणं परिणामपच्चइगा।
(मलय०)-सम्प्रति प्रत्ययप्ररूपणा कर्तव्या । प्रत्ययोऽपि द्विधा-परिणामप्रत्ययो भवप्रत्ययश्च । तत्र परिणामप्रत्ययमधिकृत्याह'वेउन्धियत्ति । वैक्रियसप्तकं, तैजसकार्मणग्रहणात्तैजससप्तकं गृहीतम् , तथा वर्णपश्चकं गन्धद्विकं रसपञ्चकं स्निग्धरूक्षशीतोष्णस्थिरास्थिरशुभाशुभागुरुलघूनि चानुभागोदीरणामधिकृत्य तिर्यअनुष्याणां परिणामप्रत्ययानि । वैक्रियसप्तकं हि तिर्यमनुष्याणां गुणविशेष-12
॥७०॥ समुत्थलब्धिपत्ययं ततस्तदुदीरणापि तेषां गुणपरिणामप्रत्यया । तैजससप्तकादयस्तु तिर्यअनुष्यैरन्यथान्यथा परिणमय्योदीर्यन्ते,
GPOS