________________
कर्मप्रकृतिः ॥१२८॥
ततोऽन्तर्मुहुर्त्तेन ततोऽप्युद्वृत्य मनुष्येषु समुत्पद्यते । ततः पुनरपि सम्यक्त्वं देशविरतिं वा प्रतिपद्यते । एवं देवमनुष्यभवेषु सम्यक्त्वादि गृह्णन् मुञ्श्चंश्च तावद्वाच्यो यावत्पल्योपमासङ्ख्येयभागमात्रकालमध्ये सङ्ख्यातीतान्वारान् यावत्सम्यक्त्वलाभः स्वल्पकालिकश्च देशविरतिलाभो भवति । सम्यक्त्वादिप्रतिपत्तिकाले बहुप्रदेशाः प्रकृतीरल्पप्रदेशाः करोतीति बहुशः सम्यक्त्वादिप्रतिपत्तिग्रहणम् । एतेषु च सम्यक्त्वादियोग्येषु भवेष्वष्टकृत्वोऽष्टौ वारान् यावद्विरतिमिति - सर्वविरतिं लभते, 'तइयवारे ति तावत एवं वारानष्टौ वारानित्यर्थः, 'संयोजणा' उद्बलनेनानन्तानुबन्धिविघातको भूत्वा उक्तं च- १' अव्वलणं च अडवारा इति । तथा चतुरो वारान्मोहनीयमुपशमय्य ततोऽन्यस्मिन् भवे लघु शीघ्रं कर्माणि क्षपयन् क्षपितकर्मीश उच्यते; तेन च क्षपितकर्मीशेनेह जघन्य प्रदेशसङ्क्रमस्वामित्वचिन्तायां प्रायेण बाहुल्येन प्रकृतम् - अधिकारः, काचित्पुनः प्रकृतीरधिकृत्य सविशेषं भणिष्यामि ।। ९४-९५-९६ ॥ आवरणसत्तगम्मि उ सहोहिणा तं विणोहिजुयलम्मि । निद्दादुगंतरा इयहासचउक्के य बंधते ॥ ९७ ॥
(०) - 'आवरणसत्तगंभि उ सहोहिण'त्ति-ओहिणाणओहिदंसणरहिता णाणावरणदंसणावरणा मत्त तेसिं 'सहोहिण' त्ति ओहिणाणेण जो वहइ, किं कारणं ? भण्णइ ओहिणाणं वप्पाएमाणस्म अणेगे पोग्गला परिसइति । 'तं विणो हिजुगलंमि' तं विणा - ओहिणाणेण विणा, सेटिं पडिवण्णस्स 'ओहिजुगलमि' ति-ओहिणाणओहिदरिम| गंभि जहण्णगं । किं कारणं ? ओहिणाणं ओहिदंसणं उप्पाएमाणस्स अतिक्रया कम्मपोग्गला होनि त्ति अंते बहुगा परिसति तेण जहण्णो ण होति पदेससंकमो । एएस च णवण्हं कम्माणं अप्पप्पणो बन्धवोच्छेदमयमि जहणतो पदेससंकमो भवति । किं कारणं ? जाव चरिमसमतो ताव हेट्टतो धूलट्ठितिगता पोग्गला वि
१ पं० [सं० संक्रमकरणे गा० १०४
संक्रमकरणे प्रदेशसंक्रमः ।
॥१२८॥