________________
- उपशमश्रण्यामुपशम- सम्यग्दृष्टिः
| सर्वप्रकृतिसमुदायः १४ । अन० सम्यक्त्वसंज्वलन | समयोनावलिकाधिक
लोभस्त्रीनपुंसकवेद
यावत् हास्यषट्कवजोः अनन्तानुबन्धिव्यति- १४
रिक्ताः
अन्तर्मुहूर्तं यावत्
सर्वप्रकृतिसमुदायः । १३° पूर्वोक्ताः पुंवेदवर्जाश्च शेषाः आद्यकषायविहीनाः १३
संज्वलनचतुष्कनव
नोकषायाः
संज्वलनचतुष्कनव
नोकषायाः
१२ संज्वलनलोभहीनाः पूर्वोक्ताः
क्षपकश्रेण्यामन्तरकरणात्पूर्व मध्यमकषायाष्टकक्षयादन
न्तरम् क्ष० श्रे० अन्तरकरणान
न्तरम् उ. श्रे. क्षा. स. दृष्टिः हास्यादिषट्के उपशान्ते
२१ - अन० दर्शनत्रिकव
र्जाः शेषाः
पुंवेदमध्यमकषायाष्टकलोभ- वर्जसंज्वलनत्रिकरूपाः
समयोनावलिकातिकं
यावत्